________________ अध्यात्म- तारतम्यं तस्मिन् सति / स्वव्यापारहतासंगं स्वकीयो विषयादिलवहेतूनां हेयतया श्रद्धानज्ञानाद्यात्मको व्यापारश्चैत्यव-हितीयप्रबं. सारः लन्दनाद्यात्मिका क्रिया च तेन हृतो न्यूनतां नीत श्रासंग आसक्तिरूपः परिचयोऽजिलापतीव्रता च यत्र तत्तथाविधं वैरासटीका ग्यमस्ति / तथा चोक्तप्रकारमेव स्तवनाषितं स्तवे पदैकदेशे पदसमुदायोपचारात् वीतरागस्तवे श्रीहेमचन्त्रसूरिनिर्जाषितं कथितमस्ति इत्यर्थः॥१॥ // 36 // यन्नाषितं तदेवाहयदा मरुन्नरेन्ऽश्रीस्त्वया नाथोपजुज्यते / यत्र तत्र रतिर्नाम विरक्तत्वं तदापि ते // 13 // rl यदेति-हे नाथ हे श्रीवीतराग / यदा यस्मिन् काले पूर्वजन्मसु / मरुन्नरेन्श्रीः मरुतो देवा नराश्च पुरुषास्तेषामिन्त्रा देवेन्चक्रवर्त्यादयस्तेषां संबन्धिनी या श्रीलक्ष्मीः संपत् / यत्र येषु वज्रनानचक्रिसर्वार्थसिद्धिकसुरादिलवेषु श्रीऋषजस्य यावत् नन्दनप्राणतसुरादिपूर्वनवेषु श्रीवीरस्येत्यर्थः। त्वया स्वामिना / जपनुज्यते उपत्नोगेनास्वाद्यते / |तदापि तस्मिन् कालेऽपि / नामेति प्रसिधौ / हे स्वामिन् तत्र तेषु जवेषु / ते तव / रतिर्विलासात्मिका सापि श्रूयमा-14 पापि विरक्तत्वं वैराग्ययुक्तत्वमेवासीत् तर्हि अईजन्मनि किमुच्यते / अनेन च गृहवासेऽहतां चतुर्थगुणस्थानित्वेऽपि वैराग्यमुक्तं इत्यर्थः // 13 // अत्रैव विशेष दर्शयति // 36 // जवेला यस्य विछिन्ना प्रवृत्तिः कर्मजावजा / रतिस्तस्य विरक्तस्य सर्वत्र शुनवेद्यतः // 14 //