________________ एयदर्शनं संसारनिर्गुणताविलोकनं / युक्तं घटमानमस्ति / अतश्चतुर्थगुणस्थानिनां प्रमातृत्वान्नवनैर्गुण्यदर्शनं समस्त्येवातस्तत्रापि वैराग्यसंजवः समासक्त इत्यर्थः॥ 10 // उक्तशंकायाः समाधानमाहसत्यं चारित्रमोहस्य महिमा कोऽप्ययं खलु / यदन्यहेतुयोगेऽपि फलायोगोऽत्र दृश्यते // 11 // सत्यमिति-जो वत्स सत्यं तवोक्तमिति शेषः / तेनोक्तहेतुना तत्रापि वैराग्यमस्ति / परं तु यदेते लोगप्रवृत्ताः सन्ति तत्र हेतुरयं वक्ष्यमाणलक्षणः खलु कोऽप्यपूर्वो विलक्षणो वा / चारित्रमोहस्य चारित्रप्राप्तिप्रतिबन्धको यो मोहो वादशकषायनवनोकषायलणस्तस्य महिमा प्रत्नावो वर्तते / यद्यस्मात् कारणात् / अत्र चतुर्थगुणस्थाने / अन्यहेतुयोगेऽपि अन्यस्याः प्रकृत्यपेक्ष्या निवृत्तयों हेतुः कारणं ज्ञानरूपं तस्य यो योगः संबन्धः प्राप्तिरिति यावत् तस्मिन् सत्यपि नवनैर्गुण्यदर्शनरूपहेतुसत्त्वेऽपीत्यर्थः / फलायोगः फलस्य ज्ञानकायनोगादिनिवृत्तेरयोगोऽप्राप्तिदृश्यते / तस्मात्कारणात् तं चारित्रमोहमहिमानं जानीहि / चारित्रमोहोदयादेव तत्र जोगप्रवृत्तिरस्ति अतः पूर्ण वैराग्यं तत्र नास्तीत्यर्थः॥११॥ एवं नवनैर्गुण्यनोगप्रवृत्त्योः सत्योरपि तत्र क्वचिरैराग्यमप्यस्तीत्याहदशाविशेषे तत्रापि न चेदं नास्ति सर्वथा / स्वव्यापारहृतासंगं तथा च स्तवनाषितम् // 15 // दशाविशेष इतिः-जो वत्स तत्रापि चतुर्थगुणस्थानेऽपि / इदं वैराग्यं / सर्वथा मूखतोऽपि / नास्ति न विद्यत इति | न। किं तु तत्रापि दशाविशेषे दशा कर्महानिजन्या स्वयोग्यबोधावस्था तस्या यो विशेषः स्वस्वावरणहान्यपेक्ष्या बोध ACANCER- CRECACCE