SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ श्रध्यात्मसारः सटीका // 35 // SCSCORCAMSTOCADACROSK वेत् / तथा यदि यदा / अवकेशिनि वंध्यवृदे। फलं फखसंयोगः स्यात् / एतदसंजवितसंलवे सति विषयसंसर्गिचित्ते ६हितीयप्रवं. वैराग्यमपि स्यादित्यर्थः॥७॥ तर्हि वैराग्यनिष्पत्तिः कथं नवेदित्याशंकायामाहजवहेतुषु तद्वेषाद्विषयेष्वप्रवृत्तितः / वैराग्यं स्यान्निराबाधं जवनैमुएयदर्शनात् // ए॥ नवहेतुम्विति-तबैराग्यं जीवानां / नवहेतुषु जवो जन्मादिरूपस्तस्य हेतवस्तऽनवकारणानि मिथ्यात्वाविरतिकषाययोगाः तेषु / येषादरुचिनावात् / तथा विषयेषु कामेषु / अप्रवृत्तितः न प्रवर्तनमप्रवृत्तिस्तस्याः सकाशात् / तथा नव नैर्गुण्यदर्शनात् नवस्य यन्नैर्गुण्यं निर्गुणत्वनासुखकारित्वं तस्य यद्दर्शनं ज्ञानचक्षुषा विलोकनं तस्मात् / उक्तत्रिविधहे8 तुसमूहात् / निराबाधं निर्गता बाबाधा व्याघातो यस्मात्तत्तथानूतं / वैराग्यं स्यानवेदिति // ए॥ एतत्वा शिष्य श्राहचतुर्थेऽपि गुणस्थाने नन्वेवं तत्प्रसज्यते / युक्तं खलु प्रमातॄणां नवनैर्गुण्यदर्शनम् // 10 // चतुर्थेऽपीति-नन्विति शंकायां हे पूज्य एवं सति नवनर्गुण्यात वैराग्यप्रतिपादने सति / जोगप्रवृत्तिवति चतुर्थेऽपि 4 अविरतसम्यग्दृष्टिनाम्नि गुणस्थानेऽपि / तत् वैराग्यं / प्रसज्यते / तत्समापत्तिः स्यात् / कुतः? यतः खलु निश्चयेन / प्रमाणां प्रमान्ति प्रमाणयन्ति यथावस्थितेयत्तावधारणेन वेदयन्ति वस्तुस्वरूपं ये ते प्रमातारो ज्ञानिनस्तेषां / जवनैर्गु %3D 35 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy