SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ श्वत्यजिवषति / यथा अपथ्यसेवी रोगी अझत्वाघोगोछेदोपायमजानानो रोगमुक्तो न जवति तथाऽयमपि जोगासक्तो / वैराग्यप्राप्युपायमजानानः संसारान्न प्रमुच्यत इत्यर्थः // 6 // - अथ विषयासक्तचित्ते वैराग्यस्थितिरेव न लवतीत्याह| न चित्ते विषयासक्ते वैराग्यं स्थातुमप्यलम् / अयोधन श्वोत्तप्ते निपतन् बिन्ऽरंजसः॥७॥ न चित्त इति-विषयासक्ते विषयेषु पूर्वोक्तेषु शासक्तं गाढतरगृधियुक्तं तस्मिन् / चित्ते मनसि / वैराग्यं विरागत्वं / स्थातुं मुहूर्तादिकालं यावत् स्थिरीजवितुमपि / नालं न समर्थ नवति, तर्हि दीर्घकालं वैराग्यस्थितेः का वार्ता ? किमिव ? उत्तप्ते उत्पाबद्दयेनाग्निना तापितो धमितो यः स तथा तस्मिन् / अयोधनेऽयो लोहस्तन्मयो यो घनोऽयस्कारोपकरणं तस्मिन् / अंजसो जलस्य / बिन्छुः कणः निपतन्निव / यथोत्तप्तेऽयोधने पतितः सन् जलबिन्दुः कालविलंबं विनव शुष्यति तपैराग्यजनकवचनमपि विषयासक्तचित्ते न तिष्ठतीत्यर्थः॥७॥ पुनरपि विषयासक्तचित्ते वैराग्यासंजवमेवाह| यदीनः स्यात् कुहरात्रौ फलं यद्यवकेशिनि / तदा विषयसंसगिचित्ते वैराग्यसंक्रमः॥७॥ __ यदीति-विषयसंसर्गिचित्ते विषयाः कामजोगास्तेषां संसर्गः परिचयः स विद्यते येषां ते विषयसंसर्गिणः तेषां यच्चित्तं तस्मिन् / वैराग्यसंक्रमो वैराग्यवासनाया अवतारः प्रवेश इति यावत् / तदा तस्मिन् सति स्यात् / यदि यदा कस्मिंश्चिदिसंजवितकाले कदाचित् / कुहूरात्रौ कुहूरप्राप्तेन्दुकलासंयोगाऽमावास्या तस्या रात्रौ निशायां / इन्दुश्चन्त्रोदयः / स्यान IMGAGALASSAGARCACAN राज्य जलस्य / विन्मुः कण नित तथा तस्मिन् / अयोधनेऽयका वैराग्यस्थितेः का वागत्वं
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy