SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ वितीयप्र. अध्यात्म सारः सटीकः // 34 // सल्सन किंवत् ? इन्धनैः काष्ठैः। पावकोऽग्निःश्व यथा तृप्तिं नैति तथा विषयी जीवोऽपि लोगैः तृप्तिं नैति / प्रत्युत वैपरीत्य-| वृत्त्या यथा यथा विषयान् जुंक्ते तथा तथा वैराग्यविमुखतया इति यावत् / प्रोबसन्चक्तिः प्रोबसन्ती प्रकृष्टतया विस्तार | यान्ती शक्तिर्नोगेष्ठा यस्य स कामः। नूयः पुनः पुनः। उपवर्धते एव उप सामीप्येन वर्धमानावस्थो जवत्येवेत्यर्थः // एतदेव स्पष्टयन्नाह| सौम्यत्वमिव सिंहानां पन्नगानामिव दमा। विषयेषु प्रवृत्तानां वैराग्यं खलु पुर्वचम् // 5 // | सौम्यत्वमिति-खलु निश्चयेन / विषयेषु शब्दादिलोगेषु / प्रवृत्तानांतदासेवनासक्तचित्तानां / वैराग्यमुक्तस्वरूपं / उर्वचं मुखेन वक्तु शक्यं पुर्खनवचनं वा ज्ञेयं, तथाजूतस्य वैराग्यप्राप्त्यसंजवात् / किमिवेत्याह-सिंहानां व्याघ्राणां सौम्यत्वमिव शान्तप्रकृतिरय सिंह इतीव / तथा पन्नगानां सर्पाणां / क्षमेव यथा क्षमावानयं सर्प इतीव / यथा सिंहस्य सौम्यत्वं पन्नगस्य च क्षमाऽघटमाना वर्तते तथा विषयजोगप्रवृत्तानां वैराग्यप्राप्तिरघटमानेत्यर्थः // 5 // एतदेवाहअकृत्वा विषयत्यागं यो वैराग्यं दिधीर्षति / अपथ्यमपरित्यज्य स रोगोछेदमिछति // 6 // अकृत्वेति यः कश्चित् कामासक्तः / विषयत्यागं विषयाः पूर्वोक्तास्तेषां यस्त्यागः परिहारस्तं / अकृत्वाऽविधाय / वैराग्यं विरक्तत्वं / दिधीर्षति धर्तुमिति वैराग्यधारणं कर्तुमिचतीति यावत् / सोऽज्ञः। अपथ्यं रोगिहितं पथ्यमनुकूलजोजनादिकं तन्निन्नमहितकरमपथ्यं / अपरित्यज्य रसलंपटस्तखंजानः रोगोछेदं रोगाणां 5ष्टसन्निपातादीनामुळेदं विनाशं / // 34 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy