________________ RRRRRRRRR सिद्धान्तो न युज्यते न्याययुक्त्या युक्तं न नासते / कुतः? यावदर्थाप्रसिद्धितः यावदों यावविषयी विषये प्रवृत्तिप्रयोजनवान् विद्यते तावन्न प्रसिद्धिनिष्पत्तिः / कामानिलापतृप्तेरिति शेषः / तस्माघेतोर्न संघटत इत्यर्थः // 2 // अत्राह-न युज्यत इति कथमुच्यते ? यतश्चिरकालपर्यन्तं मनोझनोगं नुानस्य मनइन्धियाणि विषयेच्यो निवर्तन्ते, तृप्तिनवनात्, ततः सुतरां वैराग्यं नविष्यत्यतः संघटमानमेवेदं / तदसत् इत्यसत्त्वमेव स्पष्टयन्नाह। श्रप्राप्तत्वज्रमाच्चैरवाप्तेष्वप्यनन्तशः। कामनोगेष मूढानां समीहा नोपशाम्यति // 3 // अप्राप्तत्वज्रमादिति-मूढानां मूढा अज्ञातपरमार्था मोहोदयेन व्याकुलाः कामाविष्टचित्ता इति यावत् तेषां / अनन्तशो जीवस्यानादित्वेन गतकालस्यानन्तत्वेन च जन्ममरणप्राचुर्यात्सर्वत्रोत्पन्नपूर्वत्वादनन्तवारं पूर्व अवाप्तेषु प्राप्तेषु नुक्केषु वा / कामनोगेषु कामौ शब्दरूपे नोगाश्च गन्धरसस्पर्शाः। अथवा कामा मनोहरा नदारा इति यावत् जोगाः| कान्ताविलासाः। अश्रवा कामस्य नोगास्तेषु / उच्चैरतिशयेन / अप्राप्तत्वज्रमात् न प्राप्ता अप्राप्तास्तन्नावस्तत्त्वमपूर्वत्वं अधुनैव मया लब्धा न तु पूर्व श्तीव नासमानाः तस्य तद्रूपो वा यो नमो ब्रान्तिस्तस्मात् / समीहा तेष्वनीष्टत्वमतिपूर्विकातितृष्णा / नोपशाम्यति उपशान्ति नैव गल्तीत्यर्थः // 3 // उक्तार्थमेवाहविषयैः दीयते कामो नेन्धनैरिव पावकः / प्रत्युत प्रोससक्ति—य एवोपवर्धते // 4 // विषयैरिति-कामो वेदोदयजनितमदनविकारः / विषयैः जोगैः / न हीयते न हीयते निवृत्तिं न यातीत्यर्थः। ESEARCH SEASOS%