SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ ERRORI स सूत्ररुचिः। योऽङ्गोपाङ्गादिरूपं सूत्रमधीयमानो जातः, सोऽजिगमरुचिः / यस्यैकदेशेऽपि प्राप्ते वटबीजवदनेकप्रकादारेण तत्त्वावगाहिनी मतिर्जवति, सबीजरुचिः। नयनिदेपादिविस्तारेण जीवानामहिंसनं ज्ञात्वा जवति, स विस्ताररुचिः। अनया रीत्या शेषाः स्वयमेव योजनीया इत्यर्थः // 7 // अथवेदं यथा तत्त्वमाझ्यैव तथाखिलम् / नवानामपि तत्वानामिति श्रद्धोदितार्थतः // 7 // | अथवेति-अथवोक्तप्रकारतोऽन्यथोपलक्षणं कार्य / यथा येन प्रकारेण / इदं पूर्वोक्तं 'सर्वे जीवा न हन्तव्या' इत्ये|वरूपं / तत्त्वं धर्मवस्तु / अखिलं समग्रं / श्राज्ञया जिनवचनानुरूपेण निसर्गादिरुच्योपगतं / तथा तेनैव प्रकारेण / नवानां नवसंख्याकानां अपि / तत्त्वानां जीवाजीवपुण्यपापाश्रवसंवरनिर्जराबन्धमोक्षाणां / जिनवचनानुरूपेण निसर्गादिरुच्योपगमः सम्यक्त्वं नवति।इत्येवंरूपा।श्रधा आस्तिक्यं / अर्थतो लक्षणया। उदिता उक्तसूत्रस्य टीकादौ कथितेत्यर्थः।। पुनरपि प्रकारान्तरमाहहैव प्रोच्यते शुझाऽहिंसा वा तत्त्वमित्यतः / सम्यक्त्वं दर्शितं सूत्रप्रामाण्योपगमात्मकम् ॥ए॥ इहेति-शुघाऽसंजवादिदोषरहिता / अहिंसा कारुण्यधर्मः / वाऽथवा / तत्त्वं पारमार्थिकाहिंसादिवस्तुस्वरूपं / इहै-8 वास्मिन् जिनागम एव / एवोऽवधारणे, तेनास्मिन्नेव, न त्वन्यत्र कपिलाद्यागमे / प्रोच्यते परमार्थतः कथ्यते / इत्यतः |प्रोक्तरूपेणाहिंसातत्त्वयोरल्युपगमतः / सूत्रप्रामाण्योपगमात्मकं सूत्रं जिनप्रणीतागमः तस्य तस्मिन् वा प्रमाणस्य नावः STA ASIA
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy