________________ अध्यात्म पञ्चविषयजन्यानन्दायानमस्ति / सा दवीयसी तामख समता पूर्वोक्तबणा स्वर्गमोहसुखे परोहे ? तृतीयप्रवं. सारः सटीकः SAKAARC45453 पञ्चविषयजन्यानन्दविशेषः तत् / दूरे चक्कुरादीन्त्रियैरग्राह्ये दूरतरत्रेऽस्ति, ततो न दृश्यते / तथा या मुक्तिपदवी अनन्तसुखमय मोक्षस्थानमस्ति / सा दवीयसी सुतरां दूरतरे क्षेत्रेऽस्ति, ततो न स्पष्टं पश्यामः / तु पुनः। मनःसंनिहितं | मनसोऽन्तःकरणस्य संनिहितं समीपस्थायि / समतासुखं समता पूर्वोक्तलक्षणा सर्वत्र नीरागादिपरिणतिः तया जनितं यत्स्वानाविक स्वाधीनं सुखमानन्दः तत्तु / स्पष्टं साक्षात् / दृष्टं विलोकितमस्ति / स्वर्गमोक्षसुखे परोदे अतस्तयोरनुलवो न जायते, समतासुखं तु साक्षात् स्वहृदि दृष्टमतस्तत् स्वानुजवसिझमिति जावः॥४०॥ ___ दृष्टं समतासुखमेव सुधोपमानेन विवृणोति शोः स्मरविषं शुष्येत् क्रोधतापः क्षयं व्रजेत् / औद्धत्यमलनाशः स्यात्समतामृतमऊनात् // 4 // | दृशोरिति-हे साधो समतामृतमानात् समतैवामृतं सुधासरस्तस्मिन् यन्मानं स्नानं निमग्नीजवनं तस्मात् / दृशोः |चक्षुषोः सकाशात् / स्मरविषं स्मरः कामविकारः स एव विषं धर्मजीवनहरत्वात् गरः तत् / शुष्येत् अपूर्वप्रजावत्वेन शोषं गच्छति, निर्विकारदृग्नवनादलावं गच्छेत् इत्यर्थः। तथा क्रोधतापः क्रोधः स्वपरसंतापकारी कोपः तत्कृतो यस्तापः कृच्छूरूपधर्मः सः। क्यं व्रजेत् विनश्येत् / तथा औद्धत्यमलनाशः औचत्यमविनीतत्वं चांचव्यं वा तदेव पापलेपकारिस्वात् मलो रजस्तस्य नाशोऽपगमः / स्यानवेत् / उक्तदोषाणां समताविपक्षत्वादित्यर्थः॥४१॥ | समतैवैका सुखाय नवतीत्याह जरामरणदावाग्निज्वलिते जवकानने / सुखाय समतेकैव पीयूषघनवृष्टिवत् // 45 // // 11 //