SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सारः सटीकः चतुर्थप्रबं. // 141 // श्दमिति यः शिवेच्नुः / उदारबुद्धिरुदारा परमार्थपरीक्षाविधौ प्रधाना बुधिर्मतिर्यस्य स मुनिः / इदं पूर्वोक समग्रं। तत्त्वं सन्नावं / विदन् जानन् सन् / असद्ग्रहं मुराग्रहं / तृणवत् घासवत् / जहाति त्यजति / गुणानुरक्ता तशुणेष्वनुकूलतया रञ्जिता / यशाश्रीः यशो मोदः कीर्तिश्च तद्रूपा श्रीर्खदमीः / एनं पूर्वोक्तं पुरुषं मुनिं वा / दयितं वसनं / कुलजा कुलीना / योषित् वधूः सा व यथा दयितं न जहाति, तथैनं शिवश्रीः न त्यजतीत्यर्थः। निवृत्तासद्भहोऽवश्यमेव शिवं प्रयातीत्यर्थः / अत्र यश इतिपदेन का यशोविजय इति स्वनाम सूचितं अष्टव्यमित्यर्थः॥ १६ए॥ ॥श्त्यसद्महत्यागाधिकारः // सम्यक्त्वबोधदिवसोदयरश्मिमाली मिथ्यात्वरेणुहरणप्रवरोग्रवायुः। उष्टग्रहग्रह विशासनसिघमंत्रः तुर्यः श्रियेऽस्तु नविनां विवृतः प्रबन्धः॥१॥ // इति श्रीतपागबगतसंविज्ञशाखीयमुनिश्रीबुद्धिविजयमुख्य शिष्यश्रीमुक्तिविजयगणिसतीर्थ्यशिरोमणिमुनिश्रीवृद्धिविजयपदांनोरुहपर्युपासनापरागमधुलिहा पंमितगंजीरविजयगणिना कृतायामध्यात्म सारशब्दलावोक्तिटीकायां चतुर्थः प्रबन्धः॥४॥ SARASADASCARSASARANA // 141 / /
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy