SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ CA R ॥अथ पञ्चमः प्रबन्धः // 5 // गतश्चतुर्थः प्रबन्धः / अथ पञ्चमः प्रारभ्यते / तस्य चायमजिसंबन्धः। चतुर्थप्रबन्धप्रान्तेऽसद्महत्याग उक्तः, त्यक्तासदूग्रहः पुमान् योगाधिकारी स्यादिति योगस्वरूपमत्र निरूप्यते इत्यनेन संबन्धेनायातस्यास्यायमादिमः श्लोकःश्रसग्रहव्ययाधान्तमिथ्यात्व विषविषुषः / सम्यक्त्वशालिनोऽध्यात्मशुख्योगः प्रसिध्यति // 1 // असद्ग्रहेति-असदग्रहव्ययात् पुराग्रहस्य व्ययो विनाशस्तस्मात् / वान्तमिथ्यात्वविषविप्नुषः वान्ता नजीर्णा मिथ्यात्वमेव सद्भूतलावापढत्यसद्भूतनावोनाविनी दृष्टिः तद्रूपं यषिं गरलस्तस्य विनुषो बिन्दवो येन स तथा तस्य / अत एव सम्यक्त्वशालिनः सम्यक्त्वं सम्यग्दृष्टिमत्त्वं तेन शालते शोलते इति सम्यक्त्वशाली तस्य / अध्यात्मशुधेः अध्यास्मपदे या शुधिविशिष्टविमलता तस्याः संपादको योग आत्मनः पूर्णब्रह्मतानिष्पादनोपायः। प्रसिध्यति प्रकटीलवतीत्यर्थः॥१॥ योगमेव देनाह___ कर्मज्ञानविनेदेन स विधा तत्र चादिमः। श्रावश्यकादिविहितक्रियारूपः प्रकीर्तितः॥२॥ कर्मज्ञानेति-स योगः। कर्मज्ञान विनेदेन कर्म अवश्यकरणीयधर्मक्रियाकर्तव्यरूपं ज्ञानं च ध्येयात्मसद्भूतार्थचिन्तनं तद्रूपो यो विजेदो विशेषस्तेन कर्मयोगो ज्ञानयोग इतिरूपेण / विधा विप्रकारो वर्तते / तत्र तयोर्विषये आदिमः प्रथमः कर्मयोग इति यावत् / आवश्यकादिविहितक्रियारूपः आवश्यक सामायिकादि पडिधं तदादि यस्यां सा, आदिशब्दा-1 RESERECORGAM
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy