________________ पञ्चमप्रब. अध्यात्म सार: सटीक // 14 // द्गुरुवन्दनादिकाः समग्रा ग्राह्याः, विहिता सिद्धान्ते कर्तव्यतयोक्ता या क्रिया तस्याः संपादनं तपः क्रियासंपादनस्व| रूपः। प्रकीर्तितः प्रकर्षणोक्तोऽस्तीत्यर्थः॥२॥ अथ श्लोकघयेनास्यैव स्वरूपं विशदीकरोतिशारीरस्यन्दकर्मात्मा यदयं पुण्यलक्षणम् / कर्मातनोति सागात्कर्मयोगस्ततः स्मृतः // 3 // शारीरेति-यद्यस्मात् / अयं कर्मयोगः / शारीरस्यन्दकर्मात्मा शरीरस्य देहस्यायं शारीरः स चासौ स्यन्दो हेयोपादेयविनागेन निवृत्तिप्रवृत्तिरूपश्चेष्टात्मकःशरीरस्य वेगःस एव कर्म व्यापारस्तदेवात्मा स्वरूपं यस्य सः। सम्रागात् सन्समीचीनो धर्मविषयो रागः प्रेम तस्मात् / पुण्यलक्षणं पुण्यं सातवेद्यादि शुनप्रकृतिबन्धरूपं तदेव खदाणं स्वरूपं मुख्यफलं वा यस्य तत्। | कर्म प्रोक्तरूपकर्मबन्धं / आतनोति विस्तारयति। ततः प्रोक्तकारणतः। कर्मयोगः कर्मयोगनाम्ना। स्मृतः कथित इत्यर्थः // 3 // आवश्यकादिरागेण वात्सल्यानगवझिराम् / प्राप्नोति खर्गसौख्यानि न यान्ति परमं पदम् // 4 // श्रावश्यकेति-श्रावश्यकादिरागेण आवश्यकादिका या क्रिया तस्यां यो रागः करणे प्रीतिस्तेन जगवजिरां जगवान् जिनेश्वरस्तस्य या गिरो वाण्यस्तासां / वात्सह्यात् वत्ससस्य जावो वात्सध्यं श्रागमनक्तिस्नेहानुगतमनःप्रीतिस्तस्मात् / / स्वर्गसौख्यानि स्वर्गो देवलोकस्तस्मिन् गतानि सौख्यानि सुखानि सुरेन्जादिदेवजोग्यानि तानि / प्रामोति बनते / कर्मयोगमात्रतः / ततश्च परमं पदं मुक्तिस्थानं / न यान्ति न गवन्ति / सरागधर्मत्वेन शुलानुबन्धकत्वादित्यर्थः॥४॥ AAAACARRANA // 14 //