SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ अथ ज्ञानयोगः प्रोच्यतेज्ञानयोगस्तपः शुद्धमात्मरत्येकलक्षणम् / इन्जियार्थोन्मनीनावात्स मोदसुखसाधकः // 5 // ज्ञानयोग इति-आत्मरत्येकलक्षणं श्रात्मनि निजस्वन्नाव एव या रतिः स्वस्वरूपावेदनप्रीतिर्विनोदः तमिलोकनो| कवितत्वेनावस्थानमिति यावत् , सैवैकमपितीयं लक्षणं स्वरूपज्ञापकचिह्न यस्य तत्तथा / शुधमाकांदादोषवर्जितं विमल। तपो ध्यानाद्यात्मकमान्तरीयं / तद्रूपो ज्ञानयोगो ज्ञानमयो ब्रह्मतायाः शीघ्रसंपादनोपायः / इन्धियार्थोन्मनीनावात् इन्धियाणामाः शब्दादिविषयास्तेन्यस्तत्सुखेडा जलराशितो वा य जन्मनीनाव जन्मजनमुपरितलप्रापणमन्यत्र मोरे आत्मन उत्कंठितत्वं तस्मात् / मोक्षसाधको मोदस्य सकलकर्मक्षयलक्षणस्य साधकः संपादको नवतीत्यर्थः // 5 // अस्यैव जाग्रत्स्वरूपं दर्शयतिन परप्रतिबन्धोऽस्मिन्नल्पोऽप्येकात्मवेदनात / शुनं कर्मापि नैवात्र व्यादेपायोपजायते // 6 // नेति-अस्मिन् ज्ञानयोगे / एकात्मवेदनात् एकस्यैव विषयान्तरपरिहारेणाप्तिीयस्य आत्मनो जीवस्वरूपस्य वेदनमनुलवनं विचारणं वा तस्मात् / अस्पोऽपि स्तोकोऽपि / परप्रतिबन्धः परस्मिन्नात्मध्यानव्यतिरिक्तेऽन्यस्मिन् प्रतिबन्ध श्दमप्यवश्यं करणीयमित्याद्यात्मक श्राग्रहः / नेति न स्यात् / कुतः ? यतः अत्र ज्ञानयोगे / शुनं कर्मापि प्रतिक्रमपादिशुनक्रियापि / व्यापाय व्यादेपो ध्यानलयनंगहेतुस्तस्मै / नैवोपजायते नैव संपद्यते / तदपि शुजकर्म कुर्वन्नपि ध्यानलयप्रयुक्तो जवति परस्परमविरोधादित्यर्थः॥६॥
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy