SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ अध्यात्म षष्ठः प्रबं. सार: सटीकः // 10 // जोक्ता जवति / नैगमादिव्यवस्थापि नैगमोऽनेकविकहपावलंबी नयः स श्रादिर्येषां, आदिपदात्संग्रहव्यवहारादयो नया ग्राह्याः, तेषां या व्यवस्था पक्षरूपमर्यादा सापि / श्रनया वक्ष्यमाणरूपविशेषग्राहिनयमतादिलंग्या / दिशा दिग्दर्शनमात्रया। जावनीया विचारपूर्वक बुद्धिमनियोजनीयेत्यर्थः // 70 // तदेवाहकर्तापि शुफनावानामात्मा शुभनयाहिजः / प्रतीत्य वृत्तिं यच्चुभक्षणानामेष मन्यते // 1 // कर्तापीति-शुधनयात् शुधो विमलपरिणामपर्यायग्राही शब्दादिको नयो वस्तुस्वरूपकथनप्रकारस्तस्मात् तत्पक्षाश्रयणात् / श्रआत्मा प्राणी। विनुः समर्थः स्वोपादानकारणान्वित इति यावत् / शुमनावानां ज्ञानादिनिजगुणानां / कर्तापि निष्पादकोऽपि / अपिशब्द एवार्थे, तेन स्वगुणकर्तृत्वापेक्ष्यैव शुचनिश्चयनयात् कर्ता नवति, न तु पुजलधर्मकर्तृत्वा|पेक्ष्या / कस्मादेवं कर्लोच्यत इत्याह-यद्यस्मादेष शुचनिश्चयनयः / शुभक्षणानां शुजाः स्वस्वन्नावं समाश्रिता ये क्षणाः | कालविजागाः समया इति यावत् तेषां / या वृत्तिर्वर्तनात्मनः प्रवृत्तिरिति यावत् तां प्रतीत्य समाश्रित्य मन्यते / यस्मिन् समये शुलवीर्यवृत्तिरात्मा तस्मिन् शुचनावानां कर्तेति स्वीकुरुत इत्यर्थः // 01 // अनुपप्लवसाम्राज्ये वसनागपरिक्षये। आत्मा शुकखनावानां जननाय प्रवर्तते // 2 // अनुपप्लवेति-न उपप्लवोऽनुपप्लवो निरुपावो रागादिव्याघातवर्जितस्तस्य यत्साघाज्यं सामग्रीसाकट्यं तस्मिन् / सति / विसनागपरिक्ये विसदृशा आत्मनः प्रतिकूखा ये जागा विज्ञावप्रकारा मदनविकारादयो विसजागास्तेषां यः| // 20 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy