SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ साक्षिणः सुखरूपस्य सुषुप्तौ निरहंकृतम् / यथा नानं तथा शुभविवेके तदतिस्फुटम् // 7 // साक्षिण इति-सुषुप्तौ सुषुप्तिरविरतिदशा सुखनिजावस्था वा तस्यां / सुखरूपस्य जोगाद्यानन्दनावस्य / साक्षिणो ज्ञातुनिमात्रक्रियावतो जीवस्येति यावत् / यथा येन प्रकारेण / निरहंकृतं अहङ्काररहितमहंसुखीतिप्रकारवर्जितम् जानं सुखप्रतितासः स्यात् / यथा निझावशसुप्तोऽहमस्मीत्यहंकाररहितं नानमस्ति / तथा तेनैव प्रकारेण / शुचविवेके निर्मल विचारवति जीवे / तन्निरहंकारसुखप्रतिनासनं / अतिस्फुटमतिस्पष्ट विमलं स्यादिति यावत् , नाहं | पुजवानन्दीत्यर्थः // 7 // तच्चिदानन्दनावस्य जोक्तात्मा शुझनिश्चयात् / श्रशुनिश्चयात्कर्मकृतयोः सुखपुःखयोः // ए // तदिति-तत्तस्मामुक्तहेतुतः / शुफनिश्चयात् शुधनिश्चयनयमतावलंबनात् / आत्मा जीवः / चिदानन्दनावस्य पूर्णब्रह्मस्वरूपज्ञान विलासस्य / नोका जोगी जवति / अशुचनिश्चयात् सविकारात्मवादिनिश्चयनयपक्षाश्रयणात् / कर्मकतयोः कर्मणा निष्पादितयोः / सुखमुःखयोः शर्माशर्मरूपपुजलधर्मयोलॊक्ता नवतीत्यर्थः // 7 // | कर्मणोऽपि च नोगस्य स्रगादेर्व्यवहारतः। नैगमादिव्यवस्थापि नावनीयाऽनया दिशाnion कर्मण इति-कर्मणोऽपि सातासातवेदनीयादिरूपस्यापि लोक्तास्ति शुनिश्चयतः / च पुनः व्यवहारतो व्यवहारनयमतावलंबनतः। स्रगादेः सक् पुष्पदाम सादिर्यस्य, आदिपदाघस्नानरपाङ्गनादयो ग्राह्याः, तस्य नोगस्य नुक्तेः
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy