________________ षष्ठः प्रबं. अध्यात्मसार: सटीका // 201 // SCORECAUSAMACHAR पदार्थराशिप्रकाशने शीलं स्वजावो यस्यात्मनस्तस्य / जाति शोजते / कस्मात् कस्येव ? घननाशादत्रपटल विगमात् / रवेरिव सूर्यस्य निर्मलबिंबमिवेत्यर्थः॥ 15 // जायन्ते जाग्रतोऽक्षेच्यश्चित्राधिसुखवृत्तयः / सामान्यं तु चिदानन्दरूपं सर्वदशान्वयि // 76 // | जायन्त इति-जाग्रतो विगतव्यनिस्यात्मनः / अन्यः श्रोत्रादीजियेन्यः। चित्राधिसुखवृत्तयः चित्रा अनेकविधा आधयो मानसिकःखानि पीमा वा श्राशोत्सादितार्तस्वजावाश्च यान्यो जन्तोस्तलक्षणाः सुखस्य वृत्तयः प्रवर्तनानि / जायन्ते समुत्पद्यन्ते / तु पुनः। सामान्यं सर्वगतचेतनतामात्रत्वं तु / सर्वदशान्वयि सर्वास्ववस्थास्वनुगतं / चिदानन्दरूपं सज्ज्ञानमयब्रह्मस्वरूपत्वेनैवास्ते / जीवसत्तामात्रमाश्रित्य सर्वदशासु तुट्यत्वमित्यर्थः॥ 76 // दृष्टान्तेन स्पष्टयति| स्फुलिङ्गेर्न यथा वह्निर्दीप्यते ताप्यतेऽथवा / नानुजूतिपराजूती तथैतानिः किलात्मनः // 7 // स्फुलिंगैरिति-यथा येन न्यायेन / स्फुलिङ्रग्नेः कणैः कृत्वा / वह्नि तवहः / न दीप्यते न प्रज्वलति / अथवा प्रकारान्तरे / न ताप्यते न घृतादीन्युष्णीकरोति / किंत्वग्निमात्रतयैव संतिष्ठते / तथैव एतानिः पूर्वोक्तरूपानिराधिसुखवृत्तिनिः / आत्मनो जीवस्य / अनुजूतिपराजूती सुखानुल्लवपरानवौ न क्रियेते, सामान्यत्वात् / किल सत्ये / आत्मा चेतनजातिमात्रतयैवावतिष्ठत इत्यर्थः // 7 // // 201 //