SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ तयोरेकत्वं न स्वीकरोति / तस्य मूढस्य / नवोदधेः संसारसागरस्य / अन्तस्तीरप्राप्तिः / नेति न स्यात् , बोधादिविकलत्वादित्यर्थः॥ 3 // पुण्यपापयोः फलादेनैकत्वमुक्तमथ पुण्यपापाच्यामात्मनो जिन्नत्वं निगमयति| फुःखैकरूपयोर्जिन्नस्तेनात्मा पुण्यपापयोः / शुफनिश्चयतः सत्यचिदानन्दमयः सदा // 4 // मुखेति-तेन प्रोक्तहेतुना / श्रात्मा जीवः / मुखैकरूपयोः मुखं क्लेशस्तदेवैकमहितीयं रूपं स्वनावो ययोस्तयोः। पुण्यपापयोः पूर्वोक्तनिर्धारलक्षणयोः। श्रत्र निर्धारणे षष्ठी। जिन्नः पृथगस्ति / किंविशिष्ट श्रात्मा! शुनिश्चयतःशुघोऽनुत्पादव्ययरूपवस्तुग्राही यो निश्चयो निश्चयस्वरूपावधारणात्मकनयस्तस्मात् तत्पक्षस्वीकारादिति यावत् / सदा सर्वदा / सत्यचिदानन्दमयः परब्रह्मस्वरूपोऽस्तीत्यर्थः // 4 // उक्तात्मरूपमेव विवृणोतितत्तुरीयदशाव्यङ्गयरूपमावरणक्षयात् / जात्युष्णोद्योतशीलस्य घननाशाजवेरिव // 5 // तदिति-तत्पूर्वोक्तात्मरूपं / तुरीयदशाव्यङ्गयरूपं तुरीया सुषुप्तिस्वप्नजागरदशाः क्रमेण व्यतिक्रम्य केवलज्ञानावनासवत्युजागरानिधाना चतुर्थी दशा जीवस्य बोधविशेषकृताऽवस्था तस्यां व्यङ्गय प्रकाश्यं यद्रूपं चेतनस्वनावः / श्रावरणक्यात् ज्ञानदर्शनावरणकर्माच्छादनविनाशात् / उष्णोद्योतशीखस्य उष्णः सूर्यः तस्य य उद्योतः प्रकाशस्तपत् सर्व MASALALASAXE
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy