________________ अध्यात्मसारः सटीकः 461 सुखं पुःख च मोहश्च तिस्रोऽपि गुणवृत्तयः / विरुष्का श्रपि वर्तन्ते फुःखजात्यनतिक्रमात् // 1 // साषष्ठः प्रव. सुखमिति-सुखं दुःखं च क्रमेण पुण्यपापयोः फलं / च पुनः / मोहश्च मोहनीयकर्मोदयजो जीवपरिणामोऽता वा। तिम्रोऽपि त्रिविधा अपि / एता गुणवृत्तयः सत्त्वरजस्तमसां प्रवृत्तयः क्रमेण विरुधाः एकस्य प्राधान्येऽन्ययोगौणत्वरूपपरस्परेण विपरीतस्वजावाः सुखमुःखमोहरूपा नवन्ति / तथापि पुःखजात्यनतिक्रमात् दुःख क्वेशस्तस्य या जातिधर्मस्तस्यानतिक्रमोऽनुलंघनं तस्मात् फुःखरूपा वर्तन्ते नवन्तीत्यर्थः॥१॥ क्रुनागफणा जोगोपमो नोगोनवोऽखिलः। विलासश्चित्ररूपोऽपि जयहेतुर्विवे किनाम् // 7 // क्रुजेति-अखिलः समस्तोऽपि / जोगोनवः शब्दादिलोगेनोद्भूतः सुखानुनवः / क्रुधनागफणालोगोपमः क्रुधः कुपितो नायो नागो नुजंगमस्तस्य याः फणास्तासां यो लोगो विस्तारः स एवोपमा सादृश्यं यस्य स तथा वर्तते / चित्ररूपो विवि|धनेदजिन्नः / विलासोऽपि शृंगारामबरकीमाविनोदादिरूपरमणप्रकारोऽपि / विवेकिनां वस्तुस्वरूपविवेचनकारिणां / जयहेतुर्गतिजयसंपादकोऽस्ति, तत्कारणत्वादित्यर्थः // 7 // इत्यमेकत्वमापन्नं फलतः पुण्यपापयोः / मन्यते यो न मूढात्मा नान्तस्तस्य नवोदधेः // 3 // इत्थमिति-इत्थं पूर्वोक्तप्रकारेण / फलतः स्वसाध्यकार्यसंपादनतः / पुण्यपापयोः प्रोक्तरूपयोः / एकत्वमनि // 20 // नरूपत्वं / आपन्नं प्राप्तं भवति / योऽविज्ञातवस्तुस्वजावो मूढात्मा मोहकृतव्यामोहाशिक्षिप्तचित्तः सन् / न मन्यते