SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ CASSEOCACITORRC प्रापश्चाच्चारतिस्पर्शात्पुटपाकमुपेयुषि / इन्द्रियाणां गणे तापव्याप एव न निवृतिः // 67 // || प्रागिति-प्राग् जोगकाले देहादिखेदेन, पश्चाच्च विपाककाले गत्यन्तरगतमुःखादात्मनः खेदेन। अरतिस्पर्शात् संतापोन्नवात् / पुटपाकं सरावसंपुटे निहितौषधिजस्मपाकरूपं / उपेयुषि प्राप्ते सति / इन्छियाणां करणानां गणे समूहे / तापव्याप एव दुःखजन्यसंतापप्रसर एव स्यात् / न निवृतिः सुखमित्यर्थः // 6 // सदा यत्र स्थितो वेषो खः स्वप्रतिपंथिषु / सुखानुनवकालेऽपि तत्र तापहतं मनः // 6 // सदेति-यत्र पुण्यफललोगे / स्वप्रतिपन्थिषु निजरिपुवर्गेषु / षोल्लेखोऽप्रीतिचिन्तनरूपः संतापः / सदा सर्वदा / स्थितो मनसि वर्तते / तत्र पुण्यफले सुखानुलवकालेऽपि सुखनोगावसरेऽपि / मनश्चित्तं / तापहतं संकेशविधुरितं नवतीत्यतः कुतः सुखमित्यर्थः॥ ६ए॥ स्कन्धात्स्कन्धान्तरारोपे जारस्येव न तत्त्वतः। श्रदाहादेऽपि फुःखस्य संस्कारो विनिवर्तते // 7 // स्कन्धादिति-नारस्य धान्यादेर्गुरुग्रन्थिरूपस्य / स्कन्धादेकस्मात् स्कन्धदेशात् स्कन्धान्तरारोपेऽन्यस्मिन् स्कन्धे धृते सत्यपि / श्व यथा / तत्त्वतः परमार्थतः लारो नैवोत्तारितोऽनुत्तारितोऽस्ति / तथाऽदाहादेऽपि इन्जियगणस्य प्रमोदेऽपि / दुःखस्येहपरलोकगतकष्टनरस्य / संस्कारः स्कन्धान्तरजारपरावर्तिरूपमुःखान्तरसमारोप एव / तत्त्वतो न विनिवर्तते न प्रयाति तदा तस्योजयलोकःखसंपादनसमर्थत्वादित्यर्थः॥ 70 // SELIER-CHAMACHAR
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy