________________ अध्यात्मसार सटीका ॥१एए॥ तयवादितऽचिताहारैः पुष्टिकरणं तस्येव तत्तुल्यं / स्फुटं स्पष्टं / अतिदारुणोऽतिजयंकरः / परिणामः फलविपाकः / संप-14 पष्ठः प्रबं. द्यते / तर्हि किं तेन पुण्यफलेनात्मनो हितमित्यर्थः // 65 // जलूकाः सुखमानिन्यः पिबन्त्यो रुधिरं यथा। जुञ्जाना विषयान् यान्ति दशामन्तेऽतिदारुणाम् // 66 // | जलुका इति-यथा येन प्रकारेण / जलूका जलजा जीवविशेषा या दूषितांगाक्ताकर्षणाय मुच्यन्ते ताः। रुधिरं रक्तं पिबन्त्यः पानं कुर्वन्त्यः / सुखमानिन्यः सुखमानन्दं मन्यन्ते यास्तास्तथाविधा नवन्ति / ताः पीतरुधिरस्य निष्कासनसमये यथा दु:खिन्यो नवन्ति / तथा तेऽपि नरसुरनायकाः / विषयान् शब्दादिकान् / नुञ्जानाः सेक्मानाः। अन्ते विषयजोगपर्यन्ते / अतिदारुणां महानयंकरनरकप्राप्त्यादिरूपां / दशामवस्थां / यान्ति प्राप्नुवन्ति / ततः कथं पु. एयफलं सुखरूपं वितुमर्हतीत्यर्थः॥६६॥ तीवाग्निसंगसंशुष्यत्पयसामयसामिव / यत्रौत्सुक्यात्सदादाणां तप्तता तत्र किं सुखम् // 6 // तीव्रति-यत्र पुण्यफले विषयसुखे जीवः / तीवाग्निसंगसंशुष्यत्पयसां तीब्रोऽत्युग्रो जलादिनाऽसाध्यशान्तस्वनावो विषयानिलापरूपोऽग्निर्हताशनस्तस्य यः संगःसंबन्धस्तेन समतिशयेन शुष्यत् शोषमुपगच्छत् पयो हर्षजलं येषु तानि तेषां। यसामिव अनलसंयोगेन संतप्तलोहपिमानामिव / अनेन सदैव संतप्तत्वं सूचितं / सदा सर्वदा / अक्षाणां श्रोत्रादी ॥१एए॥ छियाणां / औत्सुक्यात् उत्सुकस्य उत्कंठितस्य नाव औत्सुक्यं तस्मादिषयतीब्राजिलाषात् / तप्तता संतप्तजावोऽस्ति / ४||तत्र तस्मिन् पुण्यफले / किं सुखं ? न किमपीत्यर्थः // 67 // अन्ते विषयजोगपतीत्यर्थः ॥६६॥ौत्सुक्यात्सद द