SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ --- L R बंधत्ति' तत्र तस्मिन् शुजकर्मफले / दुःखप्रतीकारे दु:खानि कुत्तमादीनि तेषां यःप्रतीकारश्चिकित्सा शान्तिकरणोपायः, रोगे जेषजमिवेति यावत् तस्मिन् / विमूढानां विशिष्टमूर्खताजाजा अविज्ञाततत्त्वानामिति यावत् / सुखत्वधीः सुखस्य जावः सुखत्वं तद्रूपा धीवुद्धिः स्वरूपाज्ञानात् जायत इत्यर्थः॥ 63 // उतार्थमेव स्पष्टयतिपरिणामाच्च तापाच्च संस्काराच्च बुधैर्मतम् / गुणवृत्तिविरोधाच्च फुःखं पुण्यनवं सुखम् // 6 // परिणामादिति-पुण्यनवं सुकृतेन शुलकर्मणा वा नव समुत्पन्नं / सुखं शर्म / बुधैः प्राज्ञपुरुषैः / परिणामात् कर्मफ| लपरिणमनरूपत्वात् / च पुनः / तापात् कर्तव्यताव्याकुलतोन्नवसंतापजनकत्वात् / च पुनः / संस्कारात् स्नानगृङ्गारनोजनशयनादिप्रयत्नाधीनत्वाच्च / च पुनः। गुणवृत्तिविरोधात सत्त्वरजस्तमसा विरोधवतेनारूपत्वात् , या गुणेषु ज्ञानादिषु वृत्तिवेतेनं स्थितिश्च तस्यां विरोधः प्रतिपक्षितया वर्तनं तस्मात् / दुःखं केशरूपं / मतं कथितं स्वीकृतं च, अतो न परमार्थसुखमित्यर्थः॥६॥ देहपुष्टेनरामर्त्यनायकानामपि स्फुटम् / महाजपोषणस्येव परिणामोऽतिदारुणः // 65 // RI देहपुष्टेरिति-एतत्पुण्यं / नरामर्त्यनायकानां नरा मनुष्या अमांश्च देवास्तेषां ये नायकाश्चक्रवादय इन्धादयश्च क्रमण स्वामिनः तेषामपि / देहपुष्टेः शरीरवः पोषणाच्च / महाजपोषणस्येव महांश्चासावजश्च मेषस्तस्य यत्पोषणं हार 1549--40 %
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy