________________ सप्तमा सारः अध्यात्म क्रोधादिनिनियमितं विरुष्कृत्येषु यत्तमोजूम्ना / कृत्याकृत्यविनागासंगतमेतन्मनो मूढम् // 5 // क्रोधादिनिरिति-यन्मनः। क्रोधादितिः पूर्वोक्तचतुःकषायैः / नियमितं कालक्रमेण स्वस्वोपयोगक्रमेण नियंत्रित सटीका सततं कषायान्वितमिति यावत् / विरुष्कृत्येषु धर्मविरुघलोकविरुष्कार्येषु तत्परं / तमोजूम्ना तमोगुणबाहुल्येन निर्मित। // 23 // कृत्याकृत्यविज्ञागासंगतं कृत्यं च धर्मसन्यायमार्गादिकमकृत्यं च चौर्यादि तयोर्यो विजागः परस्परेणान्तरज्ञानं तेनासंगतं रहितं उक्तविवेकवर्जितं / एतत्पूर्वोक्तलक्षणं / मनश्चित्तं / मूढं दिङ्मोहप्राप्तमानातं / अतस्तदनुलवकामिनिर्जेयमित्यर्थ सत्त्वोडेकात्परिहृतं पुःखनिदानेषु सुख निदानेषु / शब्दादिषु प्रवृत्तं सदैव चित्तं तु विक्षिप्त // 6 // ___ सत्त्वेति-सत्त्वोकात् सत्त्वगुणोत्कर्षादात्मवीर्यप्रोझासादिति यावत् / दुःखनिदानेषु पुरनिसन्धिकामादिषु / परिदाहृतं रहितं / तथा सुखनिदानेषु सन्न्यायादिषु / तु पुनः। उचितेषु शब्दादिषु नोगेषु / सदैव सर्वदेव / प्रवृत्तं वर्तमानं / चित्तं मनः। विक्षिप्त संसारजयात्रस्तमाम्नातं / तत्रापि प्रवृत्तिन विधेयेत्यर्थः॥६॥ श्रद्वेषादिगुणवतां नित्यं खेदादिदोषपरिहारात् / सदृशप्रत्ययसंगतमेकाग्रं चित्तमानातम् // 7 // अघषेति-अपेषादिगुणवतां न षो गुणेषु मत्सरः स श्रादिर्येषां, श्रादिपदादमायितादयो ग्राह्याः, त एव गुणा धर्मविशेषास्ते सन्ति येषां तेषां / नित्यं सततं / खेदादिदोषपरिहारात् खेदः संतापः स आदिर्येषां, श्रादिपदारैरहास्यानाश्वासादयो ग्राह्याः, त एव दोषा अधर्मप्रवृत्तिहेतवस्तेषां यः परिहारस्त्यागस्तस्मात् / सदृशप्रत्ययसंगतं सदृशस्तुष्यः TRVASAR RECEIGHCOOLESCORRORS // 23 //