________________ तरुणीवितमसमं चश्चन् विलसत्कामुकचित्तचमत्कारजनकः तरुण्या यौवनविलासमनोहर स्त्रिया विनमः श्रृंगारांगचेष्टाचारुत्वं तेन समं तुल्यं मनश्चित्तं / उत्तरखं समातुरं। कुरुते विदधाति / अयं जावः-अध्यात्मारंजे प्राथमिकः प्रवर्तमानो योगिनामन्यासोऽपि श्रात्मस्वरूपविलासरसास्वादेन कामुकजनस्य कामिनीविलासविन्रमवदानन्दकृनवति इत्यर्थः॥२॥ श्रथानुजवहेतून् मनःप्रकारान् दर्शयातसुविदितयोगैरिष्टं वितं मूढं तथैव विक्षिप्तम् / एकाग्रं च निरुद्धं चेतः पञ्चप्रकारमिति // 3 // | सुविदितेति-सुविदितयोगैः सुतरां विदितो विज्ञातो योगो ब्रह्मतानिष्पादनोपायो यस्तयोंगिनिः / चेतो मनः / पञ्चप्रकारं पञ्चनेदं / इष्टं ज्ञातुमवश्यं वाञ्छितं अस्ति / तद्भवे-दिप्तं विषयरागादिषु मग्नं 1 / मूढमुजयलोकविवेकहीन / तथैव विक्षिप्तं किञ्चितं किञ्चिधिरक्त च 3 / एकाग्रं च समाधौ स्थिरं तथा निरु त्यक्तबहिर्विषयमात्मन्येवागतं 5 / इति एवं चेतसः पञ्चप्रकारत्वं योगिनियमित्यर्थः॥३॥ अथ पञ्चभिः श्लोकैः पूर्वोक्तमनःप्रकारान् विवृणोतिविषयेषु कल्पितेषु च पुरःस्थितेषु च निवेशितं रजसा।सुखफुःखयुग्बहिर्मुखमाम्नातं क्षिप्तमिह चित्तम् | | विषयेष्विति–कहिपतेषु रागात् सुखदायित्वेन मनसि धृतेषु / पुरःस्थितेषु करणविषये साक्षादागतेषु / विषयेषु शब्दा-| |दिषु / रजसा रजोरूपेण रागवशेन / निवेशितं गाढतरमध्यारोपितं सत् / सुखपुःखयुक् शर्माशर्मयां मिश्रितं / बहिमुखं श्रात्मधर्माधिमुखं चित्तं मनः।शहानुनवाधिकारे।क्षितंक्षिप्तसंज्ञानातं कथितं / अतस्तबोयमनुलवकामिनेत्यर्थः।