________________ श्रध्यात्मसारः सटीका // 23 // ॥अथ सप्तमः प्रबन्धः॥ सप्तम प्रक षष्ठः प्रवन्धो व्याख्यातः। अथ सप्तमः प्रारज्यते / अस्य च पूर्वेण सहायमनिसंबन्धः-अनन्तरप्रबन्धे यात्मविनिश्चय उक्तः तघतामनुजवो भवतीत्यत इहानुनवः प्रोच्यत इत्यनेनाजिसंबन्धेनायातस्यास्यायमादिमः श्लोकःशास्त्रोपदर्शितदिशा गलितासदहकषायकलुषाणाम्।प्रियमनुनवैकवेद्यं रहस्यमाविर्जवति किमपि॥॥| | शास्त्रेति-शास्त्रोपदर्शितदिशा शास्त्रेण जिनागमेनोपदर्शिता प्रकाशिता या दिक प्रवर्तनविधिरूपमार्गस्तया हेतु|जूतया / गलितासगृहकषायकलुषाणां गलिता अपनष्टा असदृग्रहाः कदाग्रहाः कषायाश्च क्रोधाद्यास्तैः कलुषा मलिना हृदयमलधारिण इति जावप्रधाननिर्देशान्मालिन्यं येषां तेषां / अनुलवैकवेद्यं अनुनवोऽत्रान्तयथार्थवस्तुस्वरूपग्राहिप्रमा जं ज्ञानं तेनैवैकमपितीयं वेद्यं विज्ञेयं / प्रियमनीष्टं / किमपि वक्तुमशक्यं अजिन / रहस्य मोहिजनेच्यो गोप्यः परमार्थः। आविर्जवति प्रकटीजवतीत्यर्थः॥१॥ किं तदित्याहप्रथमान्यास विलासादाविर्जूयैव यत् क्षणालीनम् / चञ्चत्तरुणी विज्रमसममुत्तरलं मनः कुरुते // 2 // // 3 // हा प्रथमेति-यत् योगिप्रियं रहस्यं / प्रश्रमान्यासवितासात् प्रथमः प्रारंजरूपः प्राथमिकोऽन्यासोऽध्यात्मजावस्य पुनः पुनरासेवनं तस्य यो विलासो रमणप्रकारस्तस्मात् / श्राविय प्रकटीजूय / कणादेव स्वरूपकालादेव / खीनं मन्नं / चञ्चः