________________ AMACHAR | सर्वजीवेषु प्रत्ययः बोधप्रकृतिः परिणामस्तं संगतं प्राप्तं यत्तच्चित्तं मनः / एकाग्रं, एक समतारूपमग्रं विषयो यस्य तत्तथाविध / आम्नातं कथितं / अनुनविनामिष्टसाधक नवतीत्यर्थः // 7 // उपरतविकल्पवृत्तिकमवग्रहादिक्रमच्युतं शुधम् / आत्माराममुनीनां जवति निरुहं सदा चेतः॥॥ ___ उपरतेति-श्रआत्माराममुनीनां श्रात्मनि निजस्वनावे आरामो विश्रामो रमणप्रवृत्तिर्वा येषां तेषां मुनीनां योगिनां / यत् उपरतविकटपवृत्तिकं उपरता निवृत्ता विकरूपाः संकटपकोला यस्याः सा, ईदृशी वृत्तिर्वर्तना यस्य तत् / अवनहादिक्रमच्युतं अवग्रहः प्रतिबन्धः स आदिर्येषां, आदिपदात्स्नेहरागसंबन्धकहपनादयो ग्राह्याः, तेषां यः क्रम उद्देशादिस्तस्माच्युतं पृथग्जूतं यत्तत् / सदा सर्वदा / शुमुज्जलपरिणामयुक्तं / चेतो मनः। निरु जवति / बहिर्विषयविमुखत्वादिष्टकृदित्यर्थः // 7 // पूर्वोक्तमनःप्रकारैर्यत्साध्यं तदाहन समाधावुपयोगं तिस्रश्चेतोदशा इह खनन्ते। सत्त्वोत्कर्षात् स्थैर्याउने समाधी सुखातिशयात्॥ न समाधाविति-इह समाधौ / तिम्रस्त्रिप्रकाराः क्षिप्तमूढविक्षिप्तरूपाः। चेतोदशा मनसोऽवस्थाः। समाधौ निश्चखैकाग्रताध्याने / उपयोगं साधकलावं / न लजन्ते न प्राप्नुवन्ति / अतस्ता निवार्याः / सत्त्वोत्कर्षाजीववीर्यपरिस्फुरपात् / तथा स्थैर्यात् चित्तस्य निरुत्वेन स्थिरीनवनात् / तथा सुखातिशयात् सुखस्यातिप्राचुर्यात् / उने / समाधी मनोऽवस्थे एकाग्रनिरुधसंज्ञके साधकलावं खजेते इत्यर्थः॥ ए॥