________________ दिखतो देषयुक्तस्य छत, अतः काय प्रियं, वाऽशवाकार्ययर्थः // 30 // मतिजेदतः // | तेष्विति-तेष्वेव त एव ये पूर्व प्रयोजनसाधकाः स्त्रीवस्त्रालरणाहारादयोऽर्था श्रासन् तेष्वेव संप्रति स्वप्रयोजनासाधकेषु जातेषु सत्सु द्विषतो वेषयुक्तस्य पुंसः पुरुषस्य / तथा तेष्वेव पूर्वोक्तेष्वेवार्थेषु पदार्थेषु रज्यतः पुनः संजातप्रयोजनत्वेन प्रसन्नचित्तस्य पुंसः रतिरुत्पद्यते, अतः कार्यवशात् एव पदार्थेषु इष्टानिष्टत्वं सिछ, न तु वस्तुस्वजावतः। एतदेवाह-निश्चयात्परमार्थतः किञ्चिदपि वस्तु इष्टं सर्वथा प्रियं, वाऽथवाऽनिष्टं सर्वथाऽप्रियं नैव विद्यते जगतीतले नास्त्येव, स्वसंकहप एवेष्टोऽनिष्टो वा जवतीत्यतो मुमुकुनिः सर्वत्र समता कार्येत्यर्थः // 30 // एकस्य विषयो यः स्यात् स्वानिप्रायेण पुष्टिकृत् / अन्यस्य ष्यतामेति स एव मतिनेदतः // 31 // | एकस्येति-यः शब्दादिको विषयः / एकस्य देवदत्तादेः कस्यचित् पुरुषस्य / स्वानिप्रायेण स्वानुकूलाशयेन रिपोर्गालिप्रदानश्रवणमिव / पुष्टिकृत् आनन्दवृद्धिकृत् / स्याजायते / स एव शब्दादिको विषयः। अन्यस्य यज्ञदत्तादेः कस्यचित् पुरुषस्य / मतिनेदतः सुहृदाद्यनिप्रायनेदेन समानकालेऽपि / वेष्यतां पेषयोग्यत्वं षहेतुत्वमिति यावत् / एति प्राप्नोति / इत्येवं समकालमपि एकस्यैव गालिप्रदानस्येष्टानिष्टत्वं स्वाभिप्रायकृतं नवतीत्यतः सिहं न कश्चित्पदार्थः सर्वश्रेष्ट एवानिष्ट एव वा इत्यर्थः॥३१॥ विकल्पकल्पितं तस्माद्वयमतन्न तात्विकम् / विकल्पोपर मे तस्य हित्वादिवपक्षयः // 3 // विकहपेति-तस्मामुक्तहेतुतः। एतद्द्वयं इष्टानिष्टत्वरूपं वस्तु / विकटपकहिपतं विकल्पो मनसोऽन्तिप्रायस्तेन कहिपतं रचितं प्रवर्तते / न तात्त्विकं न पारमार्थिकसघस्तुरूपं, अवस्तुसत्ताकत्वात्। विकटपोपरमे विकल्पस्य मनसः संकटपस्य उप