________________ तृतीयप्रवं अध्यात्मसार: सटीकः // 6 // SAARESSAAREMAX रनिरपेक्षतावत इति यावत् / प्रथते विस्तारं प्राप्नोति / तत्र दृष्टान्तमाह-यथा येन प्रकारेण / गलितोपाधौ गलितः शाणा- दिसंघर्षणतो भ्रष्ट उपाधिः स्वानासधर्मावरणदृशन्मृदादिमलो यस्मात्स तथा तस्मिन् / स्फटिके मणिविशेषे / निर्मलतागुणः विमलतास्वन्नावः स्वतोऽवनासते, तदित्यर्थः // 20 // अथ समताया लक्षणमाह-- प्रियाप्रियत्वयोर्याऽथैर्व्यवहारस्य कल्पना / निश्चयात्तादासेन स्तमित्यं समतोच्यते // // प्रियाप्रियत्वयोरिति- अर्थैः सचेतनाचेतनमिङः पदार्थैः कृत्वा / प्रियाप्रियत्वयोः प्रियस्त्रिविधोऽपि पदार्थः स्वप्रयोजनवशात् कदाचित् कथंचिदिष्टः, अप्रियश्च स एव स्वप्रयोजनानावे कथञ्चिऽपघातकत्वसंन्नावनेनानिष्टः तौ प्रियाप्रियो तयोर्जावौ तत्त्वे तयोर्विषये / व्यवहारस्य प्रवृत्तिनिवृत्तिहेतोः या दृश्यमाना कट्पनासंकट्परचना प्रवर्तते सा। निश्चयात् नि|श्चयनयतात्पर्यालोचनात् स्वस्य नावत्वावधारणात् कल्पनानाव एवानुलवनात्, यथा निश्चयतो न कश्चित्पदार्थः सर्वथा श्ष्ट एवास्ति अनिष्टो वा विद्यते, स्वप्रयोजनापेक्ष्यैवेष्टोऽनिष्टो वा नवतीति नास्ति पदार्थेषु इष्टानिष्टत्वं इत्येवं सम्यग विचारणात्। तट्युदासेन तस्य प्रियाप्रियत्वसंकल्पस्य निराकरणेन त्यागेनेति यावत् / यत् स्तमित्यं स्तिमितं प्रियाप्रियत्वतरंगाजावात् निश्चलपरिणामवत्त्वं तन्नावस्तमित्यं जायते तदेव समतोच्यते सर्वत्र तुल्यता प्रोच्यते तीर्थकरादिन्तिरित्यर्थः॥ए॥ अथ श्लोकत्रयेणोक्तलदणमेव समर्थयतितेष्वेव द्विषतः पुंसस्तेष्वेवार्थेषु रज्यतः / निश्चयात् किञ्चिदिष्टं वानिष्टं वा नैव विद्यते // 30 // // 6 //