________________ C AREGARCARRORS सर्वजीवेषु समन्नावो नादृता न स्वीकृता / च पुनः। तत्त्वं जीवादिस्वरूपं / न जिज्ञासितं ज्ञातुं नेच्छितं। तस्य जन्म जवः। निरर्थक निष्फलं / गतं विनष्टमित्यर्थः // 26 // है जिज्ञासा च विवेकश्च ममतानाशकावुनौ / अतस्तान्यां निगृह्णीयादेनामध्यात्मवैरिणीम् // 7 // ॥इति ममतात्यागाधिकारः॥ जिज्ञासेति-जिज्ञासा पूर्वोक्ता / च पुनः। विवेकस्तत्त्वातत्त्वादियथार्थविचारः एतौ उजौ घावपि। ममतानाशको ममताया नाशको निष्ठापको नवतः। श्रत उक्तहेतुतः। एनां पूर्वोक्तां ममतां / अध्यात्मवैरिणीं अध्यात्मनाशिनी / तान्यां जिज्ञासाविवेकाच्यां / निगृह्णीयात् हजेहान्निर्वासयेदित्यर्थः॥२७॥ ॥इति ममतात्यागाधिकारः॥ उक्तो ममतात्यागाधिकारः। यथा यथा च ममता हीयते तथा तथा समता समुद्यत इति ममतात्यागादनन्तरं समतागुणा नच्यन्तेत्यक्तायां ममतायां च समता प्रथते स्वतः / स्फटिके गवितोपाधौ यथा निर्मलतागुणाः // 27 // ___ त्यक्तायामिति-लो नव्य ममतायां पूर्वोक्तरूपायां / त्यक्तायां परिहतायां सत्यां / तत्समकालमेव समता सर्वेषु त्रसस्थावरादिनेदनिन्नेषु जीवादिषु सुखप्रियत्वादिना आत्मतुष्ट्यरूपा परिणतिः / स्वतः स्वीयोनवनस्वलावत एव उद्यमान्त