SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ तृतीयप्रबं. अध्यात्मसार: सटीक // 6 // प्रियार्थिन इति-यथेति दृष्टान्ते यथा येन दृष्टान्तेन / प्रियार्थिनः प्रिया वजना तस्यां तया वाऽर्थः प्रयोजनमस्यास्तीति तथा तस्य प्रियार्थिनः पुरुषस्य / प्रियाप्राप्तिं विना स्त्रीसमागम विना / क्वापि कस्मिन्नपि शयनासनादिके। रतिः प्रीतिर्न जवति / तथा तेनैव दृष्टान्तेन तत्त्वजिज्ञासोः तत्त्वं वस्तुनः परमार्थस्तत् ज्ञातुमिच्छतीति तथा तस्य / तत्त्वप्राप्तिं विना वस्तुनः सारांशज्ञानं विना / क्वचित् कुत्रापि रतिर्न स्यादित्यर्थः // // व्यतिरेकेऽपि बोधफलं जवतीति तमाहअत एव हि जिज्ञासां विष्कंजति ममत्वधीः। विचित्रानिनयाकान्तः संत्रान्त व लक्ष्यते // 25 // श्रत एवेति-अत एवास्मादेव कारणात् तत्त्वजिज्ञासाया ममताहंतारूपविपक्षतावादेव। ममत्वधीमदीयत्वबुद्धिः। जिज्ञासांतत्त्वज्ञानपरिणति / विष्कन्नति निरुणधि / ततश्च जिज्ञासाविष्कंलनात् ममत्ववान् / विचित्राजिनयाकान्तः विचित्रा विविधा येऽजिनया नेत्रमुखहस्तादिशरीरचेष्टया दृश्यपदार्थज्ञापकाकारास्तैराक्रान्तो व्याप्तः। संत्रान्त इव जयत्रस्त श्व / खक्ष्यते दृश्यते इत्यर्थः॥२५॥ अथ घान्यां शिदोपदेशममतानिराकरणोपायदर्शनपूर्वकमुपसंहरन्नाह-- धृतो योगो न ममता हता न समताहता / न च जिज्ञासितं तत्त्वं गतं जन्म निरर्थकम् // 26 // धृत इति--येन मुमुकुणा योगो मुनिवेषादिः। धृतोऽङ्गीकृतः। तथापि ममता न हता न निराकृता / तथा समता // 6 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy