________________ SACRECORA अहंतेति-नेदज्ञानात् नेदः परस्परसंबन्धानावस्तस्मिन् यज्झानं बोधस्तस्मात् / स्वत्वस्वीयत्वन्नमहेतुके स्वस्य नाव कर्म वा स्वत्वं स्वस्मिन् स्वामित्वनावनं तथा स्वीयस्य स्वकीयस्य नावः स्वीयत्वं धनादिकस्य मदीयत्वनावनं ते एव नमो ब्रान्ती मिथ्याझाने इति यावत् तयोर्हेतुके समुत्पादके तथाविधे / अहंताममते अहं जावोऽहंता अहमस्य धनादेर्नायकोऽस्मीति बुद्धिः तथा ममन्नावो ममता मदीयमिदं धनादिकमिति नावस्ते दे। पलायेते प्रणश्यतः। कस्मात् केव ? रजुझानात् दवरिकाबोधात् / अहितीरिव सर्पजयं यथा नश्यति, तदित्यर्थः // 12 // अथ घान्यां जिज्ञासामाहकिमेतदिति जिज्ञासा तत्त्वान्तज्ञानसंमुखी / व्यासंगमेव नोत्थातुं दत्ते व ममता स्थितिः // 3 // | किमिति-यस्य मुनेः किमेतत् श्रात्मवस्तु पुत्रदारादि च किंस्वरूपं किमाकारं किंमूलकं किंपर्यन्तमिति यावत् एतत् स्वबुद्धिसंवेदनप्रत्यक्ष्मात्मादिवस्तु वर्तते कथमसौस परमार्थो मयाऽवगन्तव्य इत्येवंप्रकारेण। तत्त्वान्तझानसंमुखी तत्त्वस्य व-16 स्तुनो मूलस्वरूपस्यान्तं सर्वान्तिमरहस्यनिर्धारणमस्ति यस्मिन् शाने तस्य संमुखी तदनिमुखी तत्परिणामवतीति यावत् / जिज्ञासा ज्ञातुमिच्छा तत्त्वविचारणा संजातास्ति / तम्य योगिनो व्यासंगं व्यामोहपरत्वमासक्तिमिति यावत् / एषा जिज्ञासा। नत्यातुं समुन्नवितुमपि / नो दत्ते न ददाति / तदा ममतास्थितिमदीयत्नावस्य स्थायित्वं / क्वेति कस्मिन् नवतु ? न है क्वापीत्यर्थः // 23 // प्रियार्थिनः प्रियाप्राप्तिं विना क्वापि यथारतिः। न तथा तत्त्वजिज्ञासोस्तत्त्वप्राप्तिं विना क्वचित् // 24 //