________________ अध्यात्म तृतीयप्र. सारः सटीकः मातेति--मातापित्रादिसंबन्धो माता जननी पिता च जनकस्तावादी यस्य स तस्य संबन्धः संयोगः / आदिपदाक्षातृ- नगिन्यादयो ग्राह्याः। अनियतोऽपि न नियतोऽवश्यतया जन्मनि जन्मनि न जवति इति अनियतः प्रतिप्रजातं सूर्यो|दयवत् निश्चितो नास्ति / तथापि ममत्वतः मदीयत्वहेतुतः / दृढमिन्नमवतां दृढा प्रगाढा भूमिर्मदीयत्वरागरञ्जिता चित्तवृत्तिः शास्त्रवाक्यैर्बोधयितुमशक्या इति यावत् सैव नमोऽन्यथास्थिते वस्तुन्यन्यात्वेनावधारणं सोऽस्ति येषां ते तथा तेषां / नैयत्येन निश्चितत्वेन / अवजासते स्फुटं दृश्यते इति // 20 // अथ धान्यां तत्त्वज्ञानपूर्वकं दर्शित्वमाहजिन्नाः प्रत्येकमात्मानो विजिन्नाः पुजला अपि। शून्यः संसर्ग इत्येवं यः पश्यति स पश्यति // 22 // जिन्ना इति--प्रत्येकं एक एक प्रतीति प्रत्येकं / आत्मानो जीवाः / जिन्ना अन्यत्वान्यत्वविशिष्टाः सन्ति, पृथक्सत्ताधारत्वात् / तथा पुजला अपि श्रात्मव्यतिरिक्ताः परमाणुसंयोगजन्याः शरीरादिपदार्था अपि / विजिन्नाः परमार्थेना|त्मनः सकाशाविशेषेणातिरिक्ता वर्तन्ते, व्यवहारतश्च एकनविकः संसर्गः कैश्चित्सह केषांचिन्नवत्येव / तथापि सर्वेऽपि पदार्थाः स्वस्वसत्तानागिन इति हेतोः। संसर्गः संबन्धः / शून्यः नास्ति केनापि सह संबन्ध इत्येवं पृथक्सत्ताजागिनः पदार्थान् यः पश्यति स परमार्थतः पश्यति / तत्त्वतः स सुचकुइँयः इत्यर्थः // 21 // संबन्धशून्यताझानात् का सिद्धिरित्याहअहंताममते स्वत्वस्वीयत्वज्रमहेतुके / नेदज्ञानात् पलायेते रसुझानादिवाहिनीः॥ 15 // // 66 //