________________ तृतीयप्रब. अध्यात्म- रमे निवृत्तौ सत्यां / तस्येष्टानिष्टत्वस्य / विवादिवपक्षयः योर्जावो हित्वं युग्मत्वं तयोजिन्नत्वे जाते यथा वित्वं दयंग सारः याति / यथा रक्तपीतरागरञ्जिते वस्त्रे देशे रक्तत्वसंकटप इतरस्मिंश्च देशे पीतत्वसंकटप इति हित्वं नवति, धौते तु तस्मिन् 5 सटीकः त्विविकटपो न भवति, तथा एकत्वस्वनावावलंबीष्टानिष्टत्वमित्वं क्षयं यातीत्यर्थः // 3 // ॥६ए॥ / अथ श्लोकचतुष्टयेन समतोत्पत्तिप्रकारदर्शनपूर्वक समतास्वरूपं कथयितुं प्रथमं संकटपोत्थाननिराकरणमेवाहस्वप्रयोजनसंसिद्धिः स्वायत्ता जासते यदा / बहिरर्थेषु संकल्पसमुत्थानं तदा हतम् // 33 // स्वप्रयोजनेति-यदा यस्मिन् काले / स्वप्रयोजनसंसिद्धिः स्वस्यात्मनो यत्प्रयोजनमिष्टसुखादिकार्य तस्य या संसिद्धिनिष्पत्तिः सा / स्वायत्ता स्वस्य स्त्रीधनजोगादिनिरपेक्षतयात्मन एव या आयत्ताऽधीनता मत्कार्यसिद्धिः सर्वाश्रयान्त-12 रपरिहारेण ममाधीनैवेति / नासते सप्रकाशं दृश्यते / तदा तस्मिन् काले / बहिरर्थेषु वाह्या अनात्मीयाः पौजलिकाः स्वव्यतिरिक्ता इति यावत् येऽर्थाः पदार्थास्तेषु / संकटपसमुत्थानं संकटपस्येष्टानिष्टत्वमदीयत्वपरकीयत्वादिविकटपस्य समुत्यानं चिन्तनं / हतं नष्टं ज्ञेयमित्यर्थः॥ 33 // लब्धे स्वनावे कंठस्थस्वर्णन्यायाधुमदये। रागद्देषानुपस्थानात् समता स्यादनाहता // 34 // | ॥६ए। BI खब्ध इति-नमक्ये नमो विषयादिषु सुखत्वज्ञानरूपा ञान्तिस्तस्य क्यो विनाशस्तस्मिन् संजाते सति। कंठस्थस्व-18 एर्णन्यायात् कंगे ग्रीवा तस्मिन् स्थितं यत्स्वर्ण कनकजूषणं तस्य यो न्यायो दृष्टान्तस्तस्मात् / यथा कंठे स्थितस्य स्वर्णनूपणस्य विलोकनायान्यत्र न गम्यते / तथैव स्वजावे स्वस्यात्मनो यो नावः स्वरूपं तस्मिन् / लब्धे प्राप्ते सति / राग