SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ पानुपस्थानात् रञ्जनं रागः क्वचिदात्मनोऽनिलापपरिणामः, षणं वेषश्च क्वचिदात्मनोऽप्रीतिपरिणामस्तयोः यदनुपस्थानमनुन्नवनं तस्मात् / अनाहता न पाहन्यते स्म कयापि निवारयितुं शक्यते स्म साऽनाहताऽनिवार्येति जावः, एतादृशी समता स्यान्नवतीत्यर्थः॥३४॥ जगजीवेषु नो जाति हैविध्यं कर्मनिर्मितम् / यदा शुलनयस्थित्या तदा साम्यमनाहतम् // 35 // जगदिति-यदा आत्मनः शुधनयस्थित्या शुधो जीवस्य शुमसत्ताग्राही शुषव्यार्थिकः नयो मुख्यवृत्त्या गौणवृत्त्या वांशग्रहणधारा वस्तुधर्मदेशनारूपः तस्य या स्थितिः सापेक्तया वस्तुस्वरूपव्यवस्थापनी मर्यादा तया। अत्रायं लावार्थ:शुधनच्यार्थिको हि नयो जीवसत्तागतां सित्वनिष्पादिनी शक्तिमपेक्ष्य व्यवहितसंकेततः सदा सिधसमानां शुमसत्तांप्रलोकयति अनागते जूतवऽपचारत्वात् कर्मनिर्मितं ज्ञानावरणादिकर्मणा कृतं वैविध्यं श्ष्टानिष्टत्वादिविप्रकारत्वं / जगजीवेषु त्रिजुवनवर्तित्रसस्थावरजीवरा शिषु / नो जाति मनोलये नैव याति।तदा साम्यं समत्वं / अनाहतमनिवार्य नवतीत्यर्थः३५ स्वगुणेन्योऽपि कौटस्थ्यादेकत्वाध्यवसायतः / आत्मारामं मनो यस्य तस्य साम्यमनुत्तरम् // 36 // स्वगुणेन्य इति–एकत्वाध्यवसायतः एकत्वं गुणगुणिनोरजेदोपचारादनन्यत्वं तद्रूपोऽध्यवसायो वस्तुग्रहणोपयोगो यस्यानेदग्राहिनयस्य तस्मात् स्वगुणेन्योऽपि ज्ञानादिनिजगुणेन्योऽपि ददृष्टिं परित्यज्य, श्रास्तामितरेषां नेदग्रहणं / कौटस्थ्यात् कूटस्थस्य नावः कौटस्थ्य उत्पादव्ययनिरपेकपरिणामत्वं तस्मात् सदाऽयोधनवनिश्चलावस्थायित्वकोपयो
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy