________________ षष्ठः प्रवं. अध्यात्मसार सटीकः // 21 // RECESSOIRES त्वाविरती मिथ्यात्वं विपरीतदृष्टिताऽविरतिश्चानुपरतिस्ते / तथा योगा अशुधमनोवाक्कायव्यापाराः / कषायाः क्रोधादिपरिणामाः। तद्रूपा अन्तराश्रवाःजीवपरिणामनूतलावाः तेष्वात्मा संजाव्यते, परिणामानामात्मधर्मत्वादित्यर्थः॥१३॥ नावनाधर्मचारित्रपरीषहजयादयः। श्राश्रवोछेदिनो धर्मा आत्मनो जावसंवराः // 133 // जावनेति-श्राश्रवो दिनः प्रोक्तरूपाश्रवध्वंसकास्तदनावकारिण इति यावत् / आत्मनो जीवस्य / ये धर्मा ज्ञानादिस्वनावास्ते / जावसंवराः शुद्धोपयोगरूपान्तःसंवराः। के ते इत्याह-जावनाधर्मचारित्रपरीषहजयादयः नावना अनि त्याशरणादिचिन्तना बादशविधाः, धर्मः शान्तिमार्दवादिदश विधः, चारित्रं सामायिकादिपञ्चविधं, परीषहजयः कुत्पिपासादिक्षाविंशतेः सहनं, तेषां उन्के कृते, ते श्रादयो येषां, आदिपदात्समितिगुट्यादयो बोध्याः / एते उक्तपरिणामा जावसंवरा अन्यन्तरनिरोधाः स आत्मा नवतीत्यर्थः // 133 // थाश्रवः संवरो न स्यात्संवरश्चाश्रवः क्वचित / नवमोक्षफलानेदोऽन्यथा स्याकेतुसंकरात् // 134 // आश्रव इति-श्राश्रवो नवकारणं बन्धस्वरूपः। संवरश्च मोक्षहेतुः। न स्यात् न नवति / च पुनः / यः संवरो मोदकारणं बन्धनिरोधः सः। क्वचित् कुत्रापि व्यक्षेत्रादौ / आश्रयो नवहेतुर्न स्यात् तयोः परस्परं प्रतिपक्षनाव. त्वात् / अन्यथाऽन्यप्रकारे / हेतुसंकरात् हेतोः संकरः परस्पराजावाधिकरणयोरेकाधिकरणत्ववृत्तिस्तस्मात् / यथाऽन्योऽन्यविरुष्प्योराश्रवसंवरयोराश्रवे संवरसंक्रमः संवरे चाश्रवस्य संक्रमस्ततः। नवमोफवाजेदः संसारमोक्षयोः फले कार्येऽनेद ऐक्यं / स्यानवेत् / मोदेऽपि दुःखापत्तिः स्यात् कारणसमानत्वादित्यर्थः // 13 // // 14 //