SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ tontorrorrat कहपकं निर्विकहपस्वरूपं / नित्यं सनातनस्वजावं / ब्रह्म निरुपाधिचैतन्यं / सदा सर्वदा / ध्येयं ध्यातव्यं / एषा प्रोतरूपा / शुधनयस्थितिः शुषव्यार्थिकनयमतमर्यादेत्यर्थः॥ 130 // अथाश्रवसंवरान्यां पृथक्त्वमाह__ आश्रवः संवरश्चापि नात्मा विज्ञानलक्षणः। यत्कर्मपुलादानरोधावाश्रवसंवरौ // 131 // श्राश्रव इति-श्रात्मा जीवः / श्राश्रवोऽनिनवकर्मादानं / च पुनः। संवरोऽपि भनिनवकर्मनिरोधनोपायोऽपिन नैव जवति / किं तर्हि ! जीवो विज्ञानलक्षणो विशिष्टं सामान्यविशेषोपयोगरूपं ज्ञानं विज्ञानं तदेव लक्षणं स्वरूपं यस्य स ईदृश श्रात्मा शेयः / यद्यस्मात् कारणात् / कर्मपुजवादानरोधौ कर्मणो योग्या ये पुजला अनन्तप्रदेशात्मकाः स्कन्धास्तेषां यदादानं ग्रहणं रोधश्च ग्रहणनिरोधनं तावादानरोधौ क्रमेण / आश्रवसंवरौ प्रोक्तलक्षणो स्तः। ततस्तावात्मा न जवतः, पुद्गलानां ग्रहणाग्रहणावनात्मरूपावेवेत्यर्थः॥ 131 // पुनर्यावात्मस्वरूपौ तौ दर्शयतिआत्मादत्ते तु यै वैः स्वतंत्रः कर्मपुजलान् / मिथ्यात्वाविरती योगाः कषायास्तेऽन्तराश्रवाः // 13 // श्रात्मेति-तुः संजावने / एवं तु संजाव्यते / श्रात्मा जीवः / यैः स्वस्मिन् गतैः / नावैः परिणामविशेषैः / स्वतंत्रः ल स्वाधीनः परप्रेरणाविरहितः। कर्मपुजलान् कर्मयोग्यपुजखस्कन्धान् / श्रादत्ते गृह्णाति / ते प्रोक्तपरिणामाः / मिथ्या
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy