SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ षष्ठः प्रबं. अध्यात्मसार: सटीका // 13 // मुख्यतादृष्टिः सा / प्रत्युत वैपरीत्येन / अनर्थकारिणी श्रात्मनोऽशुध्ध्युत्पादनेन स्वहितविनाशिनी स्यात् / केव ? प्रमा- देनासावधानवृत्त्या / सुतीदणाऽतिनिशिता / खड्गधाराऽसिमुखं / करे हस्तोपरि / धृता स्थापिता / सेव विनाशाय जवतीत्यर्थः // 12 // अथौचित्यं दर्शयतिमणिप्रजामणिशानन्यायेन शुजकल्पना / वस्तुस्पर्शितया न्याय्या यावन्नानञ्जनप्रथा // 15 // __मणिप्रनेति-मणिप्रजामणिशानन्यायेन मणयश्चन्द्रकान्तादयस्तेषां याः प्रजाः कान्तिप्राग्जारस्तासु यत् मणिज्ञानं श्रयं मणिरिति बुद्धिः तत्सज्ज्ञानमेव तेन न्यायेन मणिज्ञानोदाहरणेन वस्तुस्पर्शितया वस्तुधर्मग्राहित्वेन / शुजकल्पना स्तुत्यादिकरणसंकल्पः / न्याय्या युक्तियुक्ता नवति / अनञ्जनप्रथा शुधस्वरूपस्य निजात्मरूपे प्रतिबिंबनं अंजनं तस्य प्रथा प्रसिद्धिः सा न भवतीति अनञ्जनप्रथा सा यावन्न स्यात्तावत् न्याय्या / बत्रायं नावार्थः-जगवदतिशयस्वरूपमन्तरङ्गं दृष्ट्वा ज्ञात्वा वा तदवलंब्य जगवर्णनं तत् जिनगुणानुयायित्वात् न्याय्या स्तुतिर्नवति, समवसरणादिना मुख्यजिनवर्णना साऽनञ्जनप्रथाऽतशुणस्पर्शित्वादित्यर्थः // 12 // ..पुण्यपापाच्यामात्मनो जिन्नत्वमुपसंहरतिपुण्यपापविनिर्मुक्तं तत्त्वतस्त्वविकल्पकम् / नित्यं ब्रह्म सदा ध्येयमेषा शुधनयस्थितिः // 130 // पुण्येति-पुण्यपापविनिर्मुक्तं पुण्यपापाच्यामुक्तरूपान्यां विनिर्मुक्तं सर्वथा वर्जितं / तत्त्वतो वास्तविकवृत्त्या / अवि USAASAASAASA // 13 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy