SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना. अध्यात्मसारः सटीका तिपादकग्रन्थेष्वयमेवाध्यात्मसारः स्वारस्येनाध्येतॄणामात्मतत्त्वाधिकारिणां महोपकारक इति निःशङ्क ब्रूमः / न्यायवि. शारदैः शेमुषीप्राग्जारतिरस्कृतसुरगुरुनिरपि पूज्यपादैरेजिस्तत्त्वनिवर्कचेतोनिः सरखतया कोमलतया रसिकतया च गीर्वाणनाषा नाषिताऽत्र पद्यात्मके ग्रन्थे सर्वजनोपचिकीर्षुनिः, तथापि व्याकरणकाव्यतर्कादिवन्नायं सर्वप्राकृतजनोपकारी, न च सर्वेन्योऽविशेषेण देय इति ग्रन्थकारा एवाहुः षष्ठप्रबन्धे, तथाहि "गुह्याजुह्यतरं तत्त्वमेतत्सूक्ष्मनयाश्रितम् / न देयं स्वरूपबुद्धीनां ते ह्येतस्य विमम्बकाः // 15 // जनानामहपबुद्धीनां नैतत्तत्त्वं हितावहम् / निर्बलानां कुधार्तानां जोजनं चक्रिणो यथा // 13 // शानांशपुर्विदग्धस्य तत्त्वमेतदनर्थकृत् / अशुधमन्त्रपाठस्य फणिरत्नग्रहो यथा // 14 // " इत्यादि / गूढविषयस्यास्य ग्रन्थस्य टीकाऽजावेन न सम्यगुपकारित्वं नव्यानामिति सहृदयालुनिः पन्यासपदालङ्कृतैः श्रीगम्लीरविजयगणितिः शब्दलावोक्तिनाम्नी टीका झजुनाषया कृता यया सामान्यगीर्वाणा अप्यात्मज्ञानरसास्वादनाजो जवन्तीति पर्यालोच्यास्माभिः संसास्त्रिणा जेगलालशर्मणा शोधितः सटीकोऽयं ग्रन्थः सुश्रावकस्य जाणजिश्रेष्ठितनुजन्मनः त्रिनुवनदासनाम्नः श्रेष्ठिनः नः स्मरणार्थमेतत्सहोदरेण नरोत्तमदासश्रेष्ठीदत्तेन अव्यसाहाय्येन मुअणघारा प्रक-| तः / गीर्वाणज्ञानरहितानामप्युपकारहेतवे गुर्जरलाषानुवादः सटीकस्यास्य श्रेष्ठिनोऽस्यैव अन्यसाहाय्येन मुजाप्यतमालिः, स चाचिरेणैव प्रकाशितो प्रक्ष्यते / // 5 // 45
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy