SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ ALSEARCH धर्मास्तिकायत आकाशात्काखाच्च जिन्नता, अजीववर्णनं, व्यत्नावप्राणवर्णनं, पुण्यपापाच्यामात्मनः पृथक्त्वं, सुखरुखस्वरूपं, आत्मस्वरूपं, शब्दनयमतं, पर्यायास्तिकमतं, शजुसूत्रनयमतं, नैगमव्यवहारयोर्मतं, आश्रवसंवरान्यामात्मनो जिन्नत्वं, आत्मन एव जवमोक्ष्योर्हेतुत्वं, अतत्त्वज्ञानिनामनिमानफलं, आश्रवसंवरयोः स्वरूपं, निर्जरालणं, नावतपःस्वरूपं, बन्धलक्षणं, कर्मबन्धे ईश्वरस्याकाणरत्वं जीवस्य च कारणत्वं, मोदलणं, जावलिङ्गं, दिगम्बरमतखएमनं चेत्यादि व्याख्यातम् / जिनमतस्तुत्यधिकारे-जिनागमस्य समुषकहपवृक्षमेरुपर्वतसूर्यचन्डोपमया सर्वनयस्थानगुणेनापरानवनीयत्वगुणेन च स्तुतिः, स्वमतपरमतवादिनां चेष्टा, ग्रन्थकर्तृमानसस्य जिनागमे लीनत्वं, स्याफादरूपेण जिनागमस्य स्तुतिः, जिनमत षस्य फलं, जिनागमासक्तस्यान्यत्रारतित्वं चेत्यादि रचितम् / || श्रनुलवप्राप्त्यधिकारे-अनुवैकवेद्यरहस्यप्रादुर्जावः, चित्तस्य क्षिप्तमूढत्वादिपञ्चविधत्वं तवर्णनं तत्फलं च, विक्षि तमनसो विशेषत्वं तत्फलं च, बहिरात्मादिनेदाः, कर्तव्योपदेशश्चेत्याद्युपदिष्टम् / __ सञ्जनस्तुत्यधिकारे-सजानप्रार्थना, परोपकारवर्णनं, पुर्जनवर्णनं, खलसजनयोः परिणतिवैषम्यं, कविकृतौ प्राज्ञानामेवोत्सवत्वं स्वरूपबुद्धीनां त्वप्रमोदत्वं, अस्मात्प्रकरणात्सजनप्रमोदो उर्जनत्रासश्च, सतां यशोवर्णनं, कविजनेषु सजानर्जनयोरुपकारित्वं, सजानान् प्रति पुर्जनस्योपकारित्वं, सजानप्रार्थना, ग्रन्थकर्तृकृतस्वगुरुस्तुतिश्चेत्यादि निर्दिष्टम् / / अनेन दिग्दर्शनेनापि अध्यात्मज्ञान जिज्ञासवो ग्रन्थगौरवं कर्तुानित्वं च जोत्स्यन्त्येव / किंबहुना ? सर्वेष्वध्यात्मप्र BESSASSASSASSING
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy