SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना अध्यात्मसारः सटीकः // 4 // ज्ञानयोगस्यापि क्रियाऽविनानावित्वं, कर्मयोगस्य प्राथम्यं, अशुचकर्मयोगस्य फलं, सावद्यकर्मविचारः, कर्मनिष्कर्ममार्गवैचित्र्यं, ज्ञानयोगिस्वरूपं, ज्ञानयोगस्तुतिः, अन्यमतसाक्ष्यं, सर्वज्ञस्य सेव्यत्वं, दर्शनजेदस्य कारणं, झानिवर्णनं, ध्यानक्रियावर्णनं चेत्यादि वर्णितम् / ___ध्यानाधिकारे-ध्यानस्वरूपं, तत्रैविध्यं, एकालम्बनध्यानस्य कालमान, आर्तध्यानादिनेदचतुष्टयं, बार्तध्यानस्य चातुर्विध्यं, वार्तध्यानध्यायिनो वेश्यात्रिक, बार्तध्यानस्य लिङ्गानि स्वामी ध्यातारश्च, रौषध्यानस्वरूपं, तस्य लेश्यादिकं, |धमेध्यानस्य व्याख्या, तस्य प्रशस्तत्वं, तस्य ज्ञानदर्शनचारित्रवैराग्याख्याश्चतस्रो जावनाः, जावनाफलं, ध्यानोचितदेशः, कालघारं, श्रासनधारं, बालम्बनधारं तत्स्तुतिश्च, क्रममारं, ध्यातव्यकारं सविस्तरं, तत्रासापायविपाकसंस्थानसंइं चातुविध्यं तव्याख्या 'च, ध्यातृछारं, शुक्लध्यानस्य ध्याता, अनुप्रेक्षाधार, लेश्याफारं, फलधारं, शुक्लध्यानस्यालम्बनं, शुक्ध्यानस्य दाश्चत्वारस्तेषां स्वरूपं च, शुक्लध्यानस्य फलं, लेश्याहारं, लिङ्गकारं चेत्यादि व्याख्यातम् / ध्यानस्तुत्यधिकारे-ध्यानस्तुतिः, ध्यानस्य निघाहर्तृत्वगुणः, सकल क्रियासिद्धिगुणो निर्व्यथगुणश्च, ध्यानस्तुत्या नास्तिकनिराकरणं, ध्यानस्य प्रकाशतागुणः सौहार्दगुणश्च, सदनरूपेणातिथिपूजोपचाररूपेणात्मपरमात्मनोरजेदकारिगुणेनामृतत्वेन परमरसत्वेन च स्तुतिानस्येत्यादि विहितम् / आत्मनिश्चयाधिकारे-आत्मज्ञानप्राप्युपायकर्तव्यता, तत्फलं,श्रात्मन एकत्वज्ञानं,आत्मनि कर्मकृतविकृत्यारोपे जवन्त्रआत्मनः पर्यायाणां विचारः, देहादात्मनोनिन्नत्वं, इन्जियेच्यस्तविषयेभ्यश्चात्मनो जिन्नता, आत्मनः पुजवास्तिकायतो // 4 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy