SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ अवतारयति योजयतीत्येवं शीखं यस्य तत्तथा तस्य / ज्ञानस्य श्रुताध्ययनस्य / फलं सफलत्वकारणं / एषैव एषाऽनन्तरोदिता समतैव जवति / तस्या अनावे तु / तत् नयज्ञानं / कुग्रहेण एकान्तग्राहिकुबोधेन / जस्म रक्षातुभ्यं श्रसारमिति यावत् / स्यानवति / किमिव ? वह्निना इतनुजा चन्दनमिव / समतायुक्त एव वक्ता नयज्ञानं स्वस्वरूपेऽवतारयितुं शक्नोति, नान्यथेति नावः॥५१॥ __ समतानावे चारित्रानावं दर्शयति चारित्रपुरुषप्राणाः समताख्या गता यदि / जनानुधावनावेशस्तदा तन्मरणोत्सवः // 55 // / __ चारित्रेति--यदि यदा / समताख्याः समतैव या आख्या नाम येषां ते तथाविधाः / चारित्रपुरुषप्राणाः चारित्रं सर्वविरतिदेशविरतिसंयमव्यवहारः तदेव पुरुषः प्रधानात्मा तस्य ये प्राणाः सर्वफलाधारजीवितव्यानि ते तथाजूताः। गता विनष्टाः / उत्प्रेदते-तदा जनानुधावनावेशः जनानां नक्तिमत्प्राणिनां यदनुधावनं वन्दनाद्यर्थे चतुर्दिग्न्यः शीघशीघ्रागमनं तेन य आवेशः प्रजूतजनसमूहप्राप्तिः आतुरता वा स तथाविधः / तन्मरणोत्सवः तस्य चारित्रपुंसः मरणो-12 त्सवः मृतकौर्ध्वदेहिको महोत्सवो नवति। तदा विवेकिन एवं जानन्ति-नक्तजनागमनं चारित्रपुरुषमरणोत्तरक्रियाकरणार्थमेवेति नावः // 5 // समतां विनाऽन्यन्निष्फलं कष्टकारीत्याहसंत्यज्य समतामेकां स्याद्यत्कष्टमनुष्ठितम् / तदीप्सितकरं नैव बीजमुप्तमिवोषरे // 53 // HCECASCLASSOCA
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy