________________ श्रध्यात्म प्रचितानीति-जन्मनां जन्मानि जीवस्य जवान्तराणि तेषा। कोटिकोटिनिः कोटिसंख्येन गुणिताः कोटयः कोटिको- तृतीयप्रबं. सारः टयस्तानिः / प्रचितान्यपि प्रकर्षेण संबछान्यपि / कर्माणि ज्ञानावरणादीनि / समता सर्वत्र समदृष्टिता / कृणात् स्वट्पसटीका 4 काखसेवनतः। क्षिणोति विनाशयति / केव ? जानोः सूर्यस्य प्रना किरणराशिः। तमांसीव अन्धकाराणीवेत्यर्थः // ए॥ समताऽन्यदर्शनिनामपि जावजैनताकारिणी जवतीत्याह॥७३॥ अन्यलिंगादिसिमानामाधारः समतैव हि / रत्नत्रयफलप्राप्तेर्यया स्यानावजैनता // 5 // अन्यलिंगेति--हि निश्चयेन / अन्यलिंगादिसिझानां अन्यानि जैनव्यतिरिक्तानि लिंगानि दमकमंगलूवस्त्राद्यात्मकानि यस्य सोऽन्यलिंगः स श्रादिर्येषां ते, श्रादिशब्दात् गृहिलिंगस्वयंबुछादयो ग्राह्याः, ते च ते सिद्धाश्च प्राप्तकेवलझानास्तेषां सिम्बत्वप्रापणे / एवोऽवधारणे अन्याधारपरिहारेण एकैव समता / श्राधारोऽवलंबनमस्ति / यया समतया। रत्नत्रयफलप्राप्तेः रत्नानीव रत्नानि शेषेन्यः प्रधानानि सम्यग्दर्शनशानचारित्राणि तेषां त्रयं तस्य फलं सिखत्वेन कृतार्थत्वं तस्य या प्राप्तिर्निष्पन्नकार्यता तस्याः। जावजैनता जावतः शुद्घोपयोगतो जैनता जिनप्रणीतबोधप्राप्तिः / स्याङ्जायते / / ततः सिद्धं तेषां समताधारत्वमित्यर्थः॥५०॥ अथ ज्ञानफलं समतैवेत्याहझानस्य फलमेषैव नयस्थानावतारिणः / चन्दनं वह्निनेव स्यात् कुग्रहेण तु जस्म तत् // 51 // // 73 // ज्ञानस्येति-नयस्थानावतारिणः नया नैगमादयस्तान् स्थाने स्याघादमर्यादया यथास्थितवस्तुस्वरूपे मोक्षाराध्यत्वे च /