SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ कुमारीति-यथाऽनेन दृष्टान्तेन / कुमारी पञ्चसप्तवर्षीयाऽविवाहिता कन्या / दयितनोगजं दयितो वक्षनो नर्तेति यावत् तेन सार्ध यो लोगो मैथुनादिसेवनं तेन जातं / सुखमानन्दः तत् / न वेत्ति न जानाति / तथा तेनैव प्रकारेण / लोको विषयसुखप्रियोऽयं मुग्धजनः / योगिनां मुनीनां / समतासुखं समताजनितानन्दसन्दोहं / न जानाति न वेत्ति, स्वयमननुजूतत्वादित्यर्थः॥४॥ समतावतः स्वपूजाप्रतिष्ठाद्यनिच्चकत्वगुणमाहII नतिस्तुत्यादिकाशंसाशरस्तीवः स्वमर्मनित् / समतावर्मगुप्तानां नार्तिकृत्सोऽपि जायते // 4 // नतीति-नतिस्तुत्यादिकाशंसाशरः नतिर्नक्तिमत्राजादिर्मह्यं नमस्करोतु स्तुतिश्च सर्वोऽपिलोको मत्स्तवनकारी नवतुश्त्येते 6 श्रादी येषां तानि नतिस्तुत्यादीनि, आदिपदादाहारोपधिशिष्यपुष्पादिना सत्कारो ग्राह्यः, तेषां या श्राशंसा इच्छा सैव तद्रूपो यः शरो बाणः। किंविशिष्टः? स्वमर्मजित् स्वस्यात्मनो मर्म धर्मजीवनस्थानं निःस्पृहत्वं निनत्ति विदाहरयति यः स तथा / तथा तीब्रोऽत्युग्रो दुःसह इति यावत् / एतादृशः शरः सोऽपि / समतावर्मगुप्तानां समताप्रोक्तरूपा सैव वर्म तनुत्राणं तेन गुप्ता वेष्टितविग्रहास्तेषां / आर्तिकृत् पीमाकारी। न जायते न संपद्यते, तेषामाशंसैव न नवतीत्यर्थः॥४॥ समतया महती कर्मनिर्जरा लवतीत्याहप्रचितान्यपि कर्माणि जन्मनां कोटिकोटिजिः। तमांसीव प्रजा जानोः किणोति समता दणात् // 4 // NCREASCARRIAGEKAG
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy