SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ अध्यात्म श्यमेवाज्ञाननाशिनीत्याह तृतीयप्रर्व, सारः मोहाच्छादितनेत्राणामात्मरूपमपश्यताम् / दिव्याञ्जनशलाकेव समता दोषनाशकृत् // 45 // सटीक मोहेति-मोहाच्छादितनेत्राणां मोहोऽज्ञानं मोहनीयकर्मोदयो वा तेनाच्छादिते मुमिते पिहिते इति यावत् नेत्रे नयने // 72 // येषां ते तेषां / आत्मरूपमात्मा जीवस्तस्य यद्रूपं सकलकर्मविनिर्मुक्तसच्चिदानन्दमयत्वमूलस्वरूपं तत् / अपश्यतां तद्ददर्शनमकुर्वतां (अप्राप्यमाणानां)। ईदृशानां जनानां / समता प्रोक्तरूपा / दिव्याञ्जनशलाकेव दिव्यं ज्ञानं प्रधानं वाढू देवादिदत्तं यदञ्जनं नेत्ररोगापहारि महौषधं तस्य या शलाका लघुश्लदणरूप्यादिमयी तूलिका सेव / दोषनाशकृत् दोषोऽज्ञानं तिमिररोगो वा तस्य नाशकृत् विनाशकारिणी जवतीत्यर्थः॥४५॥ ___ समतासुखस्यानिर्वचनीयतामाह-- कणं चेतः समाकृष्य समता यदि सेव्यते / स्यात्तदा सुखमन्यस्य यछक्तुं नैव पार्यते // 46 // II क्षणमिति-यदि क्षणं क्षणमात्रमपि / चेतो मनः / समाकृष्य सर्वतो विषयादिन्यः संहृत्य / समता सेव्यते स्वीक्रि-16 यते / तदा तदपूर्व सुखमानन्दः स्याजायते। यत्सुखं। अन्यस्य श्रोतुः।वक्तुं कथयितुं / नैव पार्यते नैव शक्यते इत्यर्थः 46 // 7 // समतावतैव समतासुखं ज्ञायते नान्येनेति सदृष्टान्तमाहकुमारी न यथा वेत्ति सुखं दयितनोगजम् / न जानाति तथा लोको योगिनां समतासुखम् // 4 // SUSISIESCOUT AGAR 444
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy