SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ वतीय श्रध्यात्म सार: सटीकः // 4 // संत्यज्येति-एकां मोक्षसाधनी समतां प्रोक्तरूपां / संत्यज्य मुक्त्वा / अनुष्ठितं जीवैराचरितं / यत् कष्टं तपोनिक्षा- शनकेशलुश्चनादिपरिश्रमरूपं / तत्कष्टानुष्ठानं / ईप्सितकरं वाञ्छितसिधिसाधकं / नैव स्यात् नैव भवेत् / किमिव ? ऊपरे दारजूम्यां / जप्तमारोपितं / बीजं शाल्यादिकषमिवेति // 53 // कुत एवं? उपायाजावादित्याह_ उपायः समतैवैका मुक्तेरन्यः क्रियाजरः / तत्तत्पुरुषनेदेन तस्या एव प्रसिझये // 55 // उपाय इति-मुक्तेर्मोदस्य / उपायः साधनं / एवेत्युपायान्तरपरिहारेण / एका मुख्यवृत्त्या / समतैव नवति / अन्यः | समताया इतरः / क्रियानरः। संयमादिक्रियासमूहः / तत्तत्पुरुषनेदेन ते ते लघुकर्मगुरुकाल्पश्रुतबहुश्रुतादिपुरुषा जीवास्तेषां यो नेदः परिणतेर्विशेषस्तेन हेतुना / तस्याः समतायाः। प्रसिद्ध्ये निष्पत्तये नवति / शेषक्रियानरः समतानिष्पादनायैव क्रियत इत्यर्थः॥ 55 // समतायाः शक्तिं दर्शयतिदिड्यात्रदर्शने शास्त्रव्यापारः स्यान्न दूरगः / अस्याः स्वानुजवः पारं सामर्थ्याख्योऽवगाहते // 55 // दिङ्मात्रेति-शास्त्रव्यापारः शास्त्राणां जिनागमादीनां व्यापारः साध्यसंपादनक्रिया। दिङ्मात्रदर्शने दिङ्मात्रस्याल्पमात्रस्य कार्यसिरुद्देशमात्रस्येति यावत् दर्शने उपलब्धौ वर्तते / श्रयं जावः हे नव्य यदि मुक्तिपुरी जिगमिषा तीनया दिशा गच्छेति दिग्दर्शनपरःशास्त्रव्यापार इति / दूरगःदूरमतिशयितोऽरूप्यादिषु आत्मादिस्वरूपेषु केवलज्ञानोत्पादकेषु रासस // 4 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy