________________ जावसाधनेषु वा गच्छति यः स तथा ।नस्यात्न नवति। तथा अस्याः समतायास्तु सामर्थ्याख्यः सामर्थ्ययोगानिधानः / स्वानुनवः स्वस्यात्मनः केवलज्ञानोत्पादकोपायस्य च योऽनुजवः परिपूर्णसत्तावगमनरूपो बोधः साक्षाजीवसत्तादिदर्श६ को जवति स पारं नवजखधेस्तीरं सर्वज्ञेयराशेरन्तं वा / अवगाइते बजते यातीति यावत् / यत एवं ततः समतायाः प्राधान्यं / अत्र सूचितसामर्थ्यानिधानयोगस्यानिधानं शास्त्रे नोक्तमेव, शास्त्रस्याविषयत्वात्, किं तु स हादशे गुणस्थाने प्रातिनज्ञानोत्पादादेवोन्नवति, तदनन्तरं केवलोत्पत्तिर्जायतेऽतः समताप्रकर्षसाध्य इत्यर्थः॥ 55 // अथोपसंहरन्नाहपरस्मात् परमेषा यन्निगूढं तत्त्वमात्मनः / तदध्यात्मप्रसादेन कार्योऽस्यामेव निर्जरः // 56 // ॥इति समताधिकारः॥ परस्मादिति-यद्यस्मात् / एषा पूर्वोक्ता समता / आत्मनो जीवस्य / निगूढं स्वकीयैः सर्वप्रदेशैरालिंगितं व्याप्तमिति यावत् / ईदृग्रूपं तत्त्वं परमरहस्यं वर्तते / कथंनूतं ? परस्मात्परं सर्वोत्कृष्टयोगाऽत्कृष्टयोगतत्त्वं जवति / तत्तस्माघेतोः। अध्यात्मप्रसादेन प्रसन्नमनस्त्वेन / अस्यामेव समतायामेव / सुझैः निर्जरः सर्वप्रयत्नेनोद्यमः / कार्यः कर्तव्यः / सा च समता एवंविधोद्यमेनोत्पाद्या-सर्वोऽपि प्राणी सुखप्रियः, फुःखष्ट्रि, मरणनीरुः, जीवितानिलाषी च वर्ततेऽतो मया |सर्वेषां हितमेव कर्तव्यं स्वसमानधर्मित्वादित्येवं समत्वं जावनीयमित्यर्थः॥५६॥ // इति समताधिकारः॥ EARN