SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसारः सटीका // 15 // समतावतामेवानुष्ठानं शुषं जवतीति शुञानुष्ठानमाह तृतीयप्रबं. परिशुधमनुष्टानं जायते समतान्वयात् / कतकदोदसंक्रान्तेः कलुषं सलिलं यथा // 5 // _परिशुधमिति-समतान्वयात् समताया अन्वयः संयोगस्तस्मात् समतापूर्वकविधानात् / अनुष्ठानं व्रतादिपाखनं / परिशुद्ध सर्वदोषवर्जितं / जायते संपद्यते / अत्र दृष्टान्तमाह-यथा येन प्रकारेण / कतकदोदसंक्रान्तेः कतको वृक्षविशेषस्तस्य यः दोदः फलचूर्ण तस्य या संक्रान्तिः संक्रमस्तस्याः सकाशात् / कलुष मलिनं सलिलं जलं निर्मलं जवति / तथैव समतासंबन्धप्रापणतोऽनुष्ठानमपि परिशुद्धं नवति, अन्यथाऽनुष्ठानस्य सर्वदोषपरिहाराशक्यत्वादित्यर्थः // 7 // श्रथानुष्ठानस्य दानाहविषं गरोऽननुष्ठानं तछेतुरमृतं परम् / गुरुसेवाद्यनुष्ठानमिति पञ्चविधं जगुः // 5 // विषमिति-विष सद्यः प्राणापहारी दवेमः तधर्मप्राणापहारि यदनुष्ठानं तदपि विषमुच्यते / तथा गरः कुजव्यसंयोगेन निष्पन्नं कालान्तरे प्राणापहारि विषं, तदनुष्ठानमपि वितीयं गरानुष्ठानमुच्यते / तथा अननुष्ठानं न अनुष्ठान धर्मसेवनमननुष्ठानं यदोघसंज्ञानुगतं तदाश्रितेयं व्युत्पत्तिईया, यच्छास्त्रं निरपेक्ष्य लोकसंज्ञानुगतं तदपेक्ष्या त्वन्योऽन्यानुष्ठानमुच्यते / तथा तछेतुः तस्य मोक्षस्य हेतुत्वेन तदजिलाषण यन्नव्यैः क्रियते तऽत्वनुष्ठानमुच्यते / तथा अमृतं परं // 15 // अमृतमिव यजन्मादिरोगहरं परं प्रकृष्टं सूत्रानुसारेण विधिशुषं प्रेमप्रचुर मोक्षार्थिनिः क्रियते तदमृतानुष्ठानमुच्यते / / इत्यनेन प्रकारेण / गुरुसेवादि गुरुर्धर्माचार्यादिस्तस्य सेवा जक्तिः सादिर्यस्य तत् / श्रादिशब्दादेववन्दनावश्यकदाना
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy