SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ षष्ठः प्रबं. अध्यात्म सार सटीक // 20 // परस्य युज्यते दानं हरणं वा न कस्यचित् / न धर्मसुखयोर्यत्ते कृतनाशादिदोषतः॥ 105 // परस्येति-परस्य स्वव्यतिरिक्तादन्यस्य देवदत्तादेः परवस्तुनोऽन्नादिकस्य वा / दानं त्यागः स्वस्वत्वनिषेधनं परस्वत्वापादनं वा / वाऽश्रवा / हरणमादानं परस्वत्वनाशात्स्वस्वत्वापादनं / कस्यचित् देवदत्तादिसंबन्धिनः / धर्मसुखयोः धर्मश्च स्वन्नावः, सुखं च शर्म तयोःन युज्यते न घटते / कुतः ? यद्यस्मातोः। ते दानहरणे / कृतनाशादिदोषतः कृतस्य सुकृतसेवया जनितधर्मसुखत्वस्य नाशः परप्रदानादिना स आदिर्यस्य, श्रादिपदादकृतागमातिप्रसंगादयो ग्राह्याः, स है एव दोषस्तस्मात् / स्वकृते धर्मेऽन्यस्मै प्रदत्ते सति स्वस्य कृतनाशः स्यात् , परस्य चाकृतागमः स एव दोषो व्याघातस्तस्मात् धर्मसुखयोर्दानहरणे न स्यातामित्यर्थः॥ 10 // एतदेव जावयतिजिन्नाच्यां जक्तवित्तादिपुजलायां च ते कुतः। खत्वापत्तिर्यतो दानं हरणं स्वत्वनाशनम् // 16 // | जिन्नान्यामिति-हे सौम्य जिन्नाच्यामात्मनः सकाशात् पृथग्जूतान्यां / नक्तवित्तादिपुजलान्यां नक्तं नोजनं, वित्तं काञ्चनादिधनं ते श्रादिनी ययोः, आदिपदाऊलवस्त्रादयो ग्राह्याः, तयोः संबन्धिनौ यौ तौ एव वा पुजलो परमाणुस्कन्धौ तान्यां दत्तान्यां / ते धर्मसुखयोर्दानहरणे। कुतः कस्मातुतः स्यातां? न कुतोऽपि, परकीयत्वात् / कस्मादेवं? यतो यस्मात् / दानं त्यागः। स्वत्वापत्तिरात्मनः स्वत्वनिषेधेन परस्य स्वत्वं स्वकीयत्वं तस्य या आपत्तिः प्राप्तिकरणं / हरणं परस्मादादानं / स्वत्वनाशनं परकीयस्य स्वत्वस्य नाशनं निषेधनं / ते च धर्मसुखयोर्न जवत इत्यर्थः // 106 // // 20 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy