________________ ACARRAGES फलं तस्य / नाशेऽजावे ये / मृतिमरणं नवति / अन्यथा आयुक्षयं विना / जीवनं जीवितव्यमेव जवति, न मरणं / श्रतो मारणे रक्षणे च निमित्तमात्र एव पर इत्यर्थः॥१०॥ तर्हि मारकरक्षकयोः फलानावापत्तिरित्याशंकानिवृत्तये आहयाविकल्पाच्यां खगताज्यां तु केवलम् / फलं विचित्रमाप्नोति परापेक्षां विना पुमान्॥१३॥ / हिंसेति-तुः शंकानिवृत्तौ / तेन हिंसकरक्कयोस्तु / केवलं शुधमेकं / स्वगतान्यां श्रात्मनि प्राप्तान्यां / हिंसादया-18 विकल्पाच्यां क्रमेण वधरक्षणपरिणामोपयोगाच्यामेव / पुमानात्मा ।परापेक्षा विना परवधपालने जवतांवा मा वा तयोरपेक्षां विनैव / विचित्रं परिणामानुसारेण विविधं / फलं क्रियासाध्यं सुखमुःखादिकं / आप्नोति खन्नत इत्यर्थः // 103 // शरीरी म्रियतां मा वा ध्रुवं हिंसा प्रमादिनः। दयैव यतमानस्य वधेऽपि प्राणिनां क्वचित् // 10 // | शरीरीति-शरीरं देहो विद्यतेऽस्येति शरीरी जीवः / नियतां प्राणत्यागं प्राप्नुतां / वाऽथवा मा घियतां / परंतु प्रमादिनोऽयतनावतः पुंसः। हिंसा रक्षणपरिणामाजावात् जीववधफलं / ध्रुवं नियमानवति / अनिषिशाऽशुधसंकटपत्वात् / तथा यतमानस्य शुजपरिणतावुद्यमपरस्य धर्मिणः / क्वचित् दानविहारा दिप्रवृत्तौ / प्राणिनां जीवानां / वधेऽपि प्राणवियोजनेऽपि / एवोऽवधारणे / तेन केवला निर्दोषा दया जावतः करुणैव जवति / यतनानावेन संकटपस्य शुभत्वादतः कर्तुः फलं स्वज्ञानक्रियाजन्यशुनाशुनं जवति, न तु शरीरपुजखाद्यपेक्ष्याऽतः सर्वत्र दयैव कार्या इति समापतितमित्यर्थः // 104 // GARORSCOUCHECONOSASSAs