SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सारः सटीक // 20 // खादयस्तेषां ये जावाः प्रवृत्तिनिवृत्तिरूपा व्यापाराः क्रिया इति यावत् तेषां / अपरोऽन्यः / जनो मनुष्यः प्राणीति षष्ठः प्रबं. यावत् / कर्ता जनकः। नेति न स्यात् / तदा तर्हि तस्मिन् सति / हिंसादयादानहरणाद्यव्यवस्थितिः हिंसा जीववधः, दया जीवेषु करुणा रक्षणं च, दानमन्नादेः प्रयच्चनं, हरणं परसकाशाद्रहणं स्तेयकरणं वा, तान्यादीनि येषां, श्रादिपदास्ताननोजनादयो ग्राह्याः, तेषां अव्यवस्थितिरप्रवृत्तिरनुन्नवो वा स्यादित्यर्थः // 10 // अत्र प्रत्युत्तरमाहसत्यं पराश्रयं न स्यात् फलं कस्यापि यद्यपि / तथापि खं गतं कर्म वफलं नातिवर्तते // 101 // || सत्यमिति-नो जव्य तवोक्तं सत्यं समीचीनवद् दृश्यते / यद्यपि पराश्रयं परमन्यमाश्रयत्यवलंबयति यत्कर्म क्रिया तस्य यत् फलं प्राप्यं तत्पराश्रयं / कर्म फलं क्रियासाध्यकार्य / कस्यापि सुनिपुणस्यापि / न स्यात् न जायते / तथापि पूर्वोक्तफलानावे सिधेऽपि / स्वं जीवं प्रति / गतं प्राप्तं / कर्म ज्ञप्तिक्रियारूपं जीवकृत्यं / स्वफलं स्वसाध्यं / नातिवर्तते फलदानमर्यादां नोझंघयति / ततः स्वोपयोगक्रियाजन्यं शुजाशुलं स्वाश्रयं स्यादित्यर्थः // 11 // हिनस्ति न परं कोऽपि निश्चयान्न च रक्तति। तदायःकर्मणो नाशे मृतिर्जीवनमन्यथा // 10 // 18 // 20 // हिनस्तीति-निश्चयात् परमार्थतः / कोपि कश्चिदपि व्याधादिः।परं शुकरादि।न हिनस्ति न व्यापादयति / च पुनः। कोऽपि साध्वादिः।नरक्षति नैव पालयति। किंतु तदायुःकर्मणः तस्य शूकरादेरायुजर्जीवितं तन्नामक यत्कर्म पूर्वोपार्जितक्रिया + +
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy