SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ SCRIUSNESSA-%ASE तयोर्दानहरणविषये परकर्तृत्वं नास्तीत्याहकर्मोदयाच्च तहानं हरणं वा शरीरिणाम् / पुरुषाणां प्रयासः कस्तत्रोपनमति स्वतः॥१०॥ कर्मोदयादिति-च पुनः। यत् हृदयस्थं / दान वितरणं / वाऽथवा / हरणं स्थानान्तरादाकर्षणं / तत्पूर्वोक्तं / शरीरिणां प्राणिनां कर्मोदयात् कर्मणः स्थितिपरिपाकात् नवति / तत्र दाने हरणे च / स्वतः कर्मोदयस्वजावात् पुरुषप्रयत्न विनैव स्वयमेव / उपनमति स्वस्वन्नावे परिणमति सति / तत्र पुरुषाणां जीवानां। कः किंनामा / प्रयासः परिश्रम उद्यम इति यावत् / न कोऽपीत्यर्थः। दानात्मकहरणात्मकेन्छया स्वयमेव परिणमति, न परिणामति वाऽतो न परप्रयासः सफल इत्यर्थः // 17 // स्वगताच्यां तु जावाज्यां केवलं दानचौर्ययोः / अनुग्रहोपघातौ स्तः परापेदा परस्य न // 17 // स्वगताच्यामिति-तु पुनः / केवलं शुधमेकं / स्वगतान्यां स्वस्मिन्नात्मनि गतौ प्राप्तौ यौ तान्यां। नावाच्यां जावी परिणामौ विकल्पौ वा तान्या हेतुनूतान्यां / दानचौययोः दानमुक्तरूपं, चोरस्य नावश्चौर्य हरणं, तयोनिमित्तजूतयोः सतोः / अनुग्रहोपघातौ शुजानुबन्धोऽनुग्रहोऽशुजानुबन्ध जपघातस्तौ / स्तः स्थातां / परस्य स्वस्मानिन्नस्य / परापेक्षाऽन्यस्यापेक्षा आकांक्षा / नेति नास्तीत्यर्थः॥ 10 // अस्य फलं दर्शयतिपराश्रितानां जावानां कर्तृत्वाद्यजिमानतः / कर्मणा बध्यतेऽज्ञानी ज्ञानवांस्तु न लिप्यते // 10 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy