SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ षष्ठः प्र. अध्यात्मसार: सटीकः // 20 // SANSARKARSES पराश्रितानामिति–पराश्रितानां परं स्वस्मानिन्नं पुजवादिक आश्रिता श्राधेया ये तेषां / जावानां पर्यायाणां तजान्यकार्याणामिति यावत् / कर्तृत्वाद्यनिमानतः करोतीति कर्ता निष्पादकस्तजावस्तत्त्वं तदादि येषां, आदिपदानोत्तृत्वादयो ग्राह्या, तेषु योऽजिमानोऽहं करोमीति बुधिस्तस्माघेतोः / अज्ञानी तत्त्वबोधवर्जितो जीवः कर्मणा पापादिकिहिबषेण / बध्यते संश्लिष्यते / तु पुनः / ज्ञानवान् स्वपरिणाममात्रस्य कर्ताऽहमस्मीति ज्ञाततत्त्वस्तु / न लिप्यते न स्पृश्यते कर्मणेत्यर्थः // 10 // पुनः कर्तृत्वं निषिध्यति___ कतॆवमात्मा नो पुण्यपापयोरपि कर्मणोः। रागद्वेषाशयानां तु कर्तेष्टानिष्टवस्तुषु॥ 110 // | कर्तेति-एवं पूर्वोक्तप्रकारेण ।आत्मा जीवः। पुण्यपापयोःशुनाशुनयोः।कर्मणोः कर्मदखिकयोः / कर्ता विधातापि।नो नैव जवति, अपि त्वकतैव स्यात् / तु पुनः। श्ष्टानिष्टवस्तुषु प्रियाप्रियेषु पदार्थेषु / रागषाशयानां प्रेमाप्रेमपरिणामानां / कर्ता जनको नवतीत्यर्थः // 110 // | रज्यते ऐष्टि वार्थेषु तत्तत्कार्य विकल्पतः। श्रात्मा यदा तदा कर्म जमादात्मनि युज्यते // 111 // / रज्यत इति यदा यस्मिन् काले / श्रात्मा जीवः / तत्तत्कार्यविकरूपतः तत्तत्कालनेदेन क्रियमाणं कार्य स्वप्रयो-1 जनं तस्य यो विकल्पो मनसि संकल्पनं तस्माचेतुतः / अर्थेषु सचेतनाचेतनवस्तुषु निमित्तजूतेषु / रज्यते रागनावं // 20 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy